SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कथं वृथा गृह्यते ?।" भाण्डागारिकः प्राह-"छले किमपि क्रियते।"राजाह-"सथाहं करिष्यामि।" इति विचार्य भाण्डागारिकं स्वसौधे एव स्थापयित्वा छगीमासं दासशिरसि स्थालस्यं कृत्वा प्रदिपीत् । आगता सा दासी मध्याहे आभडसदनद्वारम् । तदा आभडो ध्यानेन जिनमर्चयनि । चाम्पलदेव्या स्वयं द्वारमुदघाटि । दासी मध्यमागता । स्थालं दर्शितम् । चाम्पलदेव्या मांसं दृष्ट्वा तदैव भाण्डागारकामा इयमिति जहांचक्रे । मध्ये आनीता सगौरवम् । सा पृष्टा किमेतत् ?। दास्याह-"राज्ञा महिणिमात्सवे गौरवाय वः प्रस्थापितमदः।" एतन्मांसं चाम्पलदेव्या स्थालान्तरे लातम्। सपादलक्षमूलहरो राज्ञेऽर्पितः। दास्यै कण्ठाभरणम् । स्थालं मौक्तिकैर्वञपितम् । दासी हृष्टा उपराजं ववाज । भोजनादनु आभडःपुच्या जगाद-"तात ! निष्कासितभाण्डागारिकरितनृपकर्तव्यमनत् । मया दास्य रीढा न कृता। यास्यति श्रीः।। परं उपायं कुरु। सर्व स्वधनं टिप्पयित्वा राज्ञे दर्शय कथय च । गृहाण स्वामिन् याद ते रुचिरस्ति।" तथैव चक्रे सः । नृपो विस्मितो लज्जितो हृष्टश्च । भाण्डागारिकं तटे धृत्वा राजीचे-" रे मूढ ! यस्मै विधिद्रव्य दत्ते, तस्मै तद्रक्षोपायबुद्धिमपि दत्ते । ततो मात्र वृथा मत्सरा स्याः।" पुनरंवाभडपादयोलगितः सः।। तृणमपि तत्सत्कं राज्ञा न गृहोतमेव । एवं धनी अखण्डभारायः चिरायुः नोरुम् आभडः मरणावसरे पुनोपकाराय स्वसदने चतुष्कोण्यां निधिचतुष्कं न्यास्थत् । मृतः स्वयं समाधिना। चाम्पलदेव्यपि द्यां गता। For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy