SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विशति प्रबन्ध: ॥८८॥ 9 स भ्राता। योऽस्थिनेता स पुत्रः । येन जीवापिता स पिता उत्पत्तिहेतुत्वात् । यो भस्मरक्षकः स भर्ता || पालऋस्वात् ।” राज्ञा सबूलस्थगिका द्वितीयकथां पृष्टा । वेतालाधिष्ठानात्साप्याह-"कुत्रापि मृतभर्तृका ब्राह्मणी | अभूत् । हत्या हारेण सह सुता जाता । तां रात्री वाहिस्त्यक्तुं गता । इतश्च तत्र कोऽपि शूलाक्षिप्तो जीवनास्ति । तस्य पादे स्खलिता।तेनोक्तम्-"कः पापी दुखिनोऽपि दुखमुत्पादयति।"तयोक्तम्-"किंदुःखम् ?" सोऽप्याह-" देहपीडादिकं विशेषतो निष्पुत्रत्वं कथितम् । " पुनः शूलानरेणोक्तम्-" त्वमपि कथय । का त्वम् ?" निजचरितं तयोक्तम् । सन्निशम्य तेनाप्युक्तम्-"पुरो हृतं भूनिक्षिप्तं अत्रस्थं द्रव्यं त्वं मदीयमादाय सुतां मया सह विवाहय ।" ब्राह्मणी प्राह-" त्वमिदानी मरिष्यसि । सुता च लघवी । कथं पुत्रोत्पत्तिः।" तेनोक्तम्-"ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयः।" तया तथैव सर्व कृतम् । पुत्रो जातमात्रो राजद्वारे क्षिप्तः। राज्ञः केनाप्यर्पितः । कालेन निपुत्रस्य नृपस्य राज्ये स एवोपविष्टः। श्राद्धदिवसे गङ्गायां पिण्डदानं कर्तु गतः । जलाद्धस्तत्रयं निर्गतम् । स राजा विस्मितः । कस्य करस्य पिण्डं ददामि । तर्हि भो राजन् ! पद कस्य देयः पिण्डः। राज्ञोक्तम्-" चौरहस्तस्य ॥" ॥८८॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy