SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तावसरेऽवतीर्याह (१)। एकदा भारतीमभ्यर्थयत्,-"सकलमपि पुरं आद्ययामाई अहः कविरूपं भवतु" तथैव कृतं देव्या । एकस्मिन् दिने दशकोच्यो गाथाः सम्पन्न । सातवाहनकशास्त्रं तत्कृतम् । तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याठा आरम्भलिद्धः। एकदा हालेनादि, खरसुवाय-"मधुरां लाहि ।" आदेशः प्रमाणमित्युक्त्वा बहियापारिणां पाश्चमेत्य राजादेशनचकथत् । व्यापारिभिः पोकम्"खरमुख ! द्वे मथुरे स्तः। एका दक्षिणमधुरा पाण्डवता | अपरा पूर्वमथुरा यद्गोछे कृष्णः सनुत्पन्नः यत्र वृन्दावलादीनि वनानि । द्वयोर्मध्यात्का मथुरा ग्राह्येति पृच्छ।" खामुखेनोक्त-"प्रतापनार्तण्डं तं कः इष्टमीष्टे । वक्ष्यति हि रे मम चेतो न जानीथ। तस्य प्रकोपः सद्यः प्राणहरः। द्वे अपिन नहीच्यामः । सैन्यं द्विखण्डं कृत्वा मधुरे एकस्मिन्नेव मध्याहे खरमुखेन जगृहाते । तत्पुरीद्वयग्रहगबर्दापनिकामुखौ द्वौ नरौ आयातौ । यावत्प्रमोदात्ती पतिरालपति तावतृतीय एक आगात् । स उवाच-देव! भवत्काराप्यमाणनप्रासादभूमितलेऽक्षयो निधिःप्रादुर्बभूव दृिष्टया । यावत्तदभिमुन्वनीक्षते। तापदेव दासी प्रेममञ्जूषा शुद्धान्तादायासीत् । स्वामिन् ! देव्या चन्दलेखया सर्वाङ्गलक्षणः सुलो जातः । चतन्त्रोऽपि धपनिका दत्ता क्ष्मापालेन । तेन प्रमोदेनास्य महोन्माद् उत्पन्नः । ततो मेलायेत्वा लोकं यादो गोदावरीतीरनुपेत्य तां जगाद तारतरस्वरम For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy