________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्धः
| नालिङ्गनमहासनादिसत्कारम् । सोमेश्वरेणोक्तम्-" पण्डित ! निस्तारय मामस्मात्परकाव्यहरणकलङ्क-17 पङ्कात् । यतः
आगतस्य निजगेहमप्यरेगौरवं विदधते महाधियः।।
- मीनमात्मसदनं समेयुषो गीष्पतिळधित तुङ्गतां कवेः॥१॥" तुष्टो हरिहरो भणति स्म-मा स्म चिन्तां विधाः । पुनगौरवमारोपयिताऽस्मि त्वाम् । गतः स्वस्थानं मन्त्री | सोमेश्वरश्च । प्रत्यूषे राणकसभाभरे सोमेश्वर आलायितः। प्रस्तावना चारब्धा । यथा-"जयति परमेश्वरी | भारती। यत्प्रसादादेवं मम शक्तिः ।" श्रीवस्तुपालेनोक्तम्-"किं किम् ?।” हरिहर:-"देव! मया काबेरीनदीतटे सारस्वतमन्त्रः साधितः। होमकाले गीर्देवी प्रत्यक्षाऽऽसीत्। वरं वृणीष्वेत्याह स्म । भया जगदे-जगदेकमातर् ! यदि तुष्टासि तदा एकदा भणितानां १०८ संख्यानां ऋचां षट्पदानां काव्यानां वस्तुकानां घत्तानां दण्डकानां वावधारणे समर्थो भूयासम् ।” देव्याचष्ट-" तथाऽस्तु ।” ततः प्रभृति यो यदाह १०८ तत्तु ब्रुवे । यथेदं सोमेश्वरदेवोपज्ञं काव्याष्टोत्तरशतम् । राणकेनोक्तम्-“प्रत्ययः कार्यताम्।" भाणितान्यष्टोत्तरशतानि । तत्तच्छन्दसां प्रतिभाणितानि च हरिहरेण तानि । जातो निश्चयः पण्डितहरिहरवचने। क्षुत्तृष्णातपप्रभृतिचिन्तानपेक्षः स्थितो लोकः। राणकेश्वरेण बभणे-" तर्हि पण्डित ! कथमेवं दृषितः
For Private And Personal