SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शम्भुर्मानससन्निधौ सुरधुनी मूर्ना दधानः स्थितः श्रीकान्तश्चरणस्थितामपि पहनेता निलीनोऽम्बुधौ। मग्नः पङ्कहे कमण्डलुगतामेनां धन्नाभिभूर्मन्ये वीर ! तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम् ॥१॥ दृष्टस्तेन शरान्किरन्नभिमुखः क्षत्रक्षये भार्गवो दृष्टस्तेन निशाचरेश्वरबधव्यग्रो रघुग्रामणोः। दृष्टस्तेन जयद्रथप्रमथनोन्निद्रसुभद्रापतिः दृष्टो येन रणाङ्गणे सरभसश्चौलुक्यचूडामणिः ॥२॥ बटुः पृष्टः पण्डितेन-" अत्र सदसि सोमेश्वरोऽस्ति न वा।" बटुराह-"स क्रोधानागतः।" पण्डितो। ज्ञात्वाऽस्थात् । जातः प्रवेशः। राणकेन दत्तं सौध-धन-कुप्य-वसन-परिजन-तुरगादि चमुत्कारकम् । अथ मन्त्रिगृहं गतोऽसी । गुर्वी सभा। मध्यभ्युत्थानं चक्रे । उचे च मुधा मधु मुभा सीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥१॥ पण्डितस्तूचे-“देव ! लघुभोजराज ! विचारचतुर्मुख ! सरस्वतीकण्ठाभरण ! अवधारय । वयं पण्डिताः। अस्माकं माता भारती । सा च त्रिभुवनचारिणी। एकदा भारत्या सह महेन्द्रस्य सभामममाम । सा च सुधर्मा नाम । इन्द्रः श्रीमान् । ३ कोट्यः सुराङ्गनाः । ८४ सहस्राणि सामानिकाः तथा द्वादशार्का वासवोऽष्टौ विश्वे देवा त्रयोदश । पत्रिंशत् तुषिताश्चैव षष्टिराभास्वरा अपि ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy