SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२२४ चरक संहिता | वृश्चिकोन्दूर लूतानां सर्पाणाञ्च विषापहः । समानममृतेनेदं गराजीर्णञ्च नाशयेत् ॥ सव्वेंऽगदा यथायोगं प्रयोज्याः स्युस्त्रिकण्टके ॥ ५४ ॥ कपोतविड़ मातुलुङ्ग शिरीषकुसुमाद्रसः । शङ्खिन्यार्कपयः शुण्ठी करओ मधु वाश्चिके । स्नुक्क्षीरपिष्टं शैरीषं फलं दहुर जे हितम् ॥ मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे । कीटदक्रियाः सर्व्वाः समानाः स्युर्जलौकसाम् ॥ ५५ ॥ वातपित्तहरीप्राया क्रिया प्रायः प्रशस्यते । वार्श्विकस्योच्चङ्गिस्य करणभस्यौन्दुरेऽगदः ॥ ५६ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ विषचिकित्सितभू वचा वंशत्वचः पाठा नतं सुरसमञ्जरीम् । बले नाकुली कुष्ठं शिरीषो रजनीद्वयम् ॥ गुहामतिगुहां श्वेतां चाजगन्धां शिलाजतु । कत्तृणं कटभी चारो गृहधूमो मनःशिला ॥ जालिनी घोषकविशेषः । सर्व्वे इत्यादि । त्रिकण्टके त्रिकण्टकमत्स्यकण्टकविद्धे विषे सर्व्वे लगदा यथायोगं प्रयोज्याः स्युः ॥ ५४ ॥ गङ्गाधरः - कपोतविप्रभृतिर्मध्वन्तो वाश्चिके वृश्चिकविषे प्रयोज्यः । दद्द रजे भेकविषे शैरीषं फलं स्नुक्क्षीरपिष्टं लेपनाद्धितम् । मूलानीत्यादि । श्वेतभण्ड मूलादिकं ससर्पिर्मत्स्यजे विषे लेपने हितम् । कीटदष्टे या या क्रिया प्रोक्ता ताः सर्व्वाः क्रिया जलौकसां दंशे समानाः स्युः ॥ ५५ ॥ गङ्गाधरः - वातेत्यादि । वातपित्तहरीमाया क्रिया प्रायो वाचिकस्य तथोच्चिङ्गस्य विषे प्रशस्यते । औन्दुरे विषेऽगदः प्रशस्यते ॥ ५६ ॥ पातनमित्यर्थः । जालमालिनी घोषकः । तित्तेक्ष्वाकु इति तिक्कालाबुः । भण्डा अपराजिता । वाश्र्चिकस्येत्यादि यो योग उक्तः स कर्त्तव्यः, एवं - औन्दूरे उक्तो यो योगः स कर्त्तव्यः ॥ ५३-५६ ॥ गङ्गाधरः - तदगदमाह - वचेत्यादि । वंशत्वचो वंशनेली। सुरसमञ्जरी तुलसीमञ्जरी । गुहा शालपर्णी । अतिगुहा पृश्निपर्णी । श्वेता श्वेतापराजिता । For Private and Personal Use Only दद्दरो भेकः । श्वेतकणभत्याप विषस्य ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy