SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः] चिकित्सितस्थानम्। ३२०३ दृष्ट्वं नतु सहसा भोज्यं न्यसेत् तदग्रमग्नौ तु। सविषं हि प्राप्यान्नं बहुन् विकारान भजत्यग्निः॥ शिखिबर्हविचित्राचिस्तीक्ष्णः सरूनकुणपगन्धिश्च । स्फुटति सशब्दमेकावत्तों विहतारिपि च स्यात् ॥ पात्रस्थश्च विवणं भोज्यं स्यान्मतिकाश्च मारयति । क्षामखरश्च काकं कुर्याद विरजेच्चकोराक्षि ॥ २६ ॥ कषाये च परिपेकेऽनुलेपने। सक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च । पादुका-पादपीठेषु पृष्ठेषु गजवाजिनाम्। विपजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु। लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम्” ॥ इति । परीक्षणमाह-दृष्ट्ववमित्यादि। नृपेण सहसा न तु, भोज्यमेवं दृष्ट्वा लग्नौ तद् भोज्यस्य परीक्षणं कुर्यात् । तद्यथा। सविपमित्यादि। सविषमन्नमग्नौ क्षिप्त सम्पाप्याग्निर्बहून् विकारान् भजति। शिखिबर्ह विचित्राचिः स्यात् सरूक्षशवगन्धिश्च तीक्ष्णश्च सोऽग्निर्भवति। सशब्दं सोऽग्निः स्फुटति। एकावत्तौ एकस्मिन्नावर्त्तने भ्रमे विहताचिरपि स्यात् सोऽग्निरिति । पात्रस्थं तत् सविषं भोज्यं विवर्ण स्यात्। तच्च पतिता मक्षिका मारयति। काकं तत् सविषं भोज्यं दृष्टवन्तं क्षामस्वरं कुर्यात्। तत्सविषभोज्यदर्शनात् चकोराक्षि विरजेत् विरागयुक्तं स्यात् । सुश्रुते चोक्तम् । “नृपभक्ताद बलिं न्यस्तं सविषं भक्षयन्ति ये। तत्रैव ते विनश्यन्ति मक्षिका वायसादयः । हुतभुक् सेन चान्नेन भृशं चट्चटायते। मयरकण्ठप्रतिमो जायते चापि दुःसहः । भिन्नाछिस्तीक्ष्णधुमश्च न चिराचोपशाम्यति। चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु । दृष्ट्वान्न विषसंसृष्टं म्रियन्ते जीवजीवकाः। कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति। हृष्येन्मयूर उद्विग्नः क्रोशतः शुक-सारिके । हंसः क्ष्वेड़ति चात्यर्थ भृङ्गराजरतु कूजति। पृषतो विसृजत्यम्भो विष्ठां मुश्चति मर्कटः॥ सन्निकृष्टांस्ततः कुर्याद्राशस्तान् गृहपक्षिणः। वेश्मनोऽथ विभूषार्थ रक्षार्थ चात्मनः सदा॥” इति ॥२९॥ सविषा इत्यनुवर्तते। विरजेत् चकोराक्षीति दृष्ट्वा सविषमन्नं, काकांश्च क्षामस्वरान् दर्शनेनव कुर्यादिति ज्ञेयम् ॥ २७–२९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy