SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१६६ [विषचिकित्सितम् नासाचिकर्णजिह्वा कण्ठनिरोधेषु कर्म्म नस्तः स्यात् । वार्त्ताकवीजपूरकज्योतिष्मत्यादिभिः पिष्टैः ॥ अञ्जनमच्युपरोधे कर्त्तव्यं वस्तमूत्रपिष्टैस्तु । दारुव्योषहरिद्राकरवीरकर अनिम्बसुरसैस्तु ॥ २२ ॥ श्वेतावचाश्वगन्धाहिङ्गमृताकुष्ठसन्धवं लसुनम् । सर्षपकपित्थमध्यं टुण्टुकमूलकरञ्जवीजानि ॥ व्योषं शिरीषपुष्पं द्व े च निशे वंशलोचनञ्च समम् । पिष्ट्राथ वस्तमूत्रेण च गोश्च पित्तेन * सप्ताहम् ॥ व्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं चिप्रम् | सर्व्वज्वरभूतग्रहविसूचिका जीर्णमूर्च्छार्त्ति ॥ उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान् । शुष्काक्षिपाकपिल्वा दार्म्मकण्डूतमोदोषान् ॥ क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाअनात् तथा मोहान् । लेपाद दिग्धक्षतली दुष्टाद्यष्टविधविषघाती ॥ चरक संहिता । A Acharya Shri Kailassagarsuri Gyanmandir खण्डीकृतं दद्यात् । नासादिनिरोघे नस्तः कम्म स्यात् । करित्यत आहवात्तां केत्यादि । वार्त्ताकं वीजपूरं ज्योतिष्मत्यादिकञ्च पिष्ट्वा नस्यं दद्यात् । भक्ष्युपरोधेऽञ्जनं दारुप्रभृतिभिमंत्र पिष्टैर्दद्यात् ।। २२ । गङ्गाधरः- श्वेतेत्यादि । श्वेता श्वेतापराजिता । कपित्थमध्यं शस्यम् । टण्टकः श्योनाकस्तस्य मूलम् । वंशलोचनान्तं सर्व्वं समं वस्तमूत्रेण पिष्ट्वा भावनामेकां दला गोपित्तेनापरां ततो वस्तमूत्रेण चैकामित्येवं सप्ताहं व्यत्यासभावितोऽयमगदः शिरसि स्थितं विषं क्षिप्रं निहन्ति अञ्जनात् तथा लेपात् । दिग्धाद्यष्टविधं दिग्धं शरादिषु लिप्त क्षतं लीढं दष्टं पीतं विद्धं दूषीविषं कटुकफला तितालाबु, किंवा कटु लिकटु । ज्योतिष्मतीत्यादीनि पड़ विरेचनशताश्रितोयोक्तानि * गोऽश्वपित्तेनेति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy