SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१७० घरक-संहिता। [विषचिकित्सितम मुस्तकं पुष्पक क्रौञ्चवत्सनाभं बलाहकम् । कर्कट कालकूटश्च करवीरकसंज्ञकम् ॥ पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम् । रोहिषं पुण्डरीकञ्च लागलकाञ्जनाभकम् ॥ सङ्कोचं मर्कटं शृङ्गोविषं हालाहलं तथा। एवमादोनि चान्यानि मूलजानि स्थिराणि च ॥६॥ दंष्ट्रोत्थमेव विषं जङ्गमं मतमित्यवधारणं नोक्तं प्राधान्यादंष्ट्रोत्थं विषं जङ्गममुक्तम्। अन्यच्च जङ्गमसम्भवखाजङ्गममेव विषमिति शापनार्थ लूतादीनां सविषत्वेनोक्तिः कृता ॥५॥ गङ्गाधरः-स्थावरयोनिविषमाह-मुस्तकमित्यादि। मुस्तकादिसंशकानि मूलानि स्थिराणि विषाणि। यद्यपि सुश्रते चोक्तं-'स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते। दशाधिष्ठानमाद्यन्तु द्वितीयं षोड़शाश्रयम्। मूलं पत्रं फलं पुष्पं खक क्षीरं सार एव च। निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥ तत्र क्लीतकाश्वमारगुञ्जा-सुगन्धगर्गरककरघाटविच्छि खाविजयानि इत्यष्टौ मूल विषाणि। विषपत्रिकालम्बावरदारुककरम्भमहाकरम्भाणि पश्च पत्रविषाणि। कुमुद्रतीरेणुकाकरम्भमहाकरम्भककोटकरेणुकखद्योतकचम्मैरीभगन्धासर्पघातिनन्दनसारपाका ति द्वादश फलविषाणि। वेत्रकादम्बवल्विजकरम्भमहाकरम्भाणि पश्च पुष्पविषाणि। अत्राचककर्तरीयसौरीयककरघाटकरम्भनन्दनवराटकानि सप्त लदसारनिर्यासविषाणि। कुमुदन्नीरनुहीजालक्षीयाण त्रीणि क्षीरविषाणि। फेनाश्मभष्म हरितालश्च द्वे धातुविषे । कालवू टस्तसनाभस पंपकपालककई मकवैराटक मुस्तव. शीविष. प्रपौण्डरीकमूलकहालाहलमहाविपककटकानीति त्रयोदश कन्दविषाणि। इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति। चखारि क्त्सनाभानि मुस्तके द्वे न्यधिष्ठानानि षोडश दृष्टिनिःश्वासदंष्ट्रानखमत्रपुरीपशुकलालाम्पर्शमुख-दंशविशतिगुदास्थिपित्तशूकशवानि देहे पतितानि इत्याहुः ॥ ५ ॥ चक्रपाणिः- स्थावरजे वि मूलजानीति पदं मूलजस्य बहुत्वात् प्राधान्याच। तेन पत्रपुष्पादिजानामपि विषाणां ग्रहणम् । यदुक्तं सुश्रुते-'मूलं पत्रं फलं पुष्पं स्वक्षीरं सार एव तु । निर्यासो धातवश्चैव कन्दश्च दशमः स्मृत इति । मन्दस्त्विह मूल शब्देनैव गृहीतः। एतेषाश संज्ञासम्बन्धे शबरकिरातादय एव विद्या प्रमा, ते हि गुरुपरम्परया व्याख्यानयन्ति ॥६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy