SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६६ चरक संहिता। तृष्णाचिकित्सितम् भवति चात्र। हेतू यथाग्निपवनौ कुरुतः सोपद्रवं पञ्चानाम् । तृष्णानां पृथगातिरसाध्यता साधनञ्चोक्तम् ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने तृष्णारोगकित्सितं नाम द्वाविंशोऽध्यायः ॥ २२॥ गङ्गाधरः---अध्यायाथमाह-भवतीत्यादि। हेतू इत्यादि ॥२६॥ अग्निवेशकृते तन्त्रे चरकातिसंस्कृते । अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । तृष्णाचिकित्सिते द्वाविंशाध्याये भिषजा पुनः। गङ्गाधरेण च कृते जल्पकल्पतरौ वरे। चिकित्सितस्थानजल्पे षष्ठस्कन्धे वृहत्तमे। तृष्णाचिकित्साजल्पाख्या शाखा द्वाविंशिका मता। तृष्णाचिकित्सा व्याख्या समाप्ता ॥२६॥ हेतुरित्यध्यायसंग्रहः। अग्निपवनौ इति यथाग्निावनौ कुरुतः सोपद्रवां तृष्णामिति शेषः । उपद्रवाश्च मुखशोषादयः पूर्वमुक्ताः ॥ २६ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां तृष्णाधिकिसितं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy