SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसायनपाद३ २३२२ चरक-संहिता। तत्र श्लोकः। करप्रचितिके पादे दश षट् च महर्षिणा। रसायनानां सिद्धानां संयोगाः समुदाहृताः॥१६॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रथमाध्याये करप्रचितीयरसायनपादस्तृतीयः ॥३॥ गङ्गाधरः-पादं समापयति। तत्र श्लोकः-- करेत्यादि ॥१६॥ अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित स्थाने करप्रचितीयरसायनपादस्तृतीयः ॥३॥ गुणाः सन्ति। केचित् तु यावजीवं कुनखस्यैव वर्जनमाहुस्तन्वान्तरोक्तम्-“यावजीवितं कुनखांश्च विवर्जयेत्" इति। शिलाजतुप्रयोग स्तौति- न सोऽस्तीत्यादि ॥ १५ ॥ १६ ॥ . इति महामहोपाध्यायचरक चतुरानननीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां करप्रचितीयरसायनपादव्याख्या ॥ ३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy