SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः चिकित्सितस्थानम् । पटोलं पिचुमर्दश्च त्रिफलामधूकोत्पलम् । एतत् प्रक्षालनं सर्पिणे चूर्णं प्रलेपनम् ॥ ३५ ॥ प्रदेहाः सर्व एवैते कर्तव्याः संप्रधावनाः । क्षणे क्षणे प्रयोक्तव्याः सर्वमुद्धृत्य लेपनम् ॥ अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽधनाः । देयाः प्रदेहाः कफजे प-धानोद्धृत घनाः ॥+ ३६ ॥ त्यादि। दाादिचूणमवचूणितं व्रणरोपणम् । पटोलमित्याद। पटोलपत्रा. दीनां मिलितानां काथेन प्रक्षालनम् । काथकल्काभ्यां पक सर्पिः। चूर्णश्चावचर्णितम्। पिष्ट्वा च तैः प्रलेपनमिति। व्रणरोपणम् ॥३५॥ गङ्गाधरः-प्रदहा इत्यादि। यस्मिन् विस ये प्रदेहास्ते सर्व एव कायिखा संप्रधावनाः कर्तव्यास्ते संप्रधावनाः सर्व प्रलेपनमुद्धत्य क्षणे क्षणे प्रयोक्तव्याः। पूव्वं प्रलेपने अधावनोद्धते धावनेनानुद्धते बहुशोऽधनाः प्रदेहास्तनुद्रवपदहा देयाः। कफजे विसर्पे पर्याधानस्य चतसृषु दिक्ष लिप्तस्य लग्नस्योद्धते घनाः प्रदेहा देया इति क्रमः ।। ३६॥ ऽवचूर्णनेऽपि विदध्यात्। दाऊत्यादि एतैव्यादिभिः प्रक्षालनक्काथः कर्त्तव्यः। तथा घृतञ्च भनेनैव तथा चूर्णञ्च प्रलेपनं कर्त्तव्यम् ॥ ३५॥ चक्रपाणिः-संप्रसादना इति सवर्णकराः सवर्णत्वे साध्ये कर्तव्या इत्यर्थः। किंवा संप्रसादना इति रक्तपित्तप्रसादनाः। तेनायमर्थः। एते रक्तपित्ते प्रदेहाः कर्त्तव्याः य एते कर्तव्याः प्रदेहाः उक्तास्ते क्षणे क्षणे पूर्व लेपनमुद्धृत्य प्रयोक्तव्याः। न चिरेण नापि पूर्वप्रलेपनोपरि इत्यर्थः। पूर्वं च लेपनमुद्धृत्य कर्त्तव्याः तथा बहुशोऽधनाः प्रतनुका इत्यर्थः। कफप्रदेहानां विशेषमाह-देया इत्यादि। प-धानोद्धृत इति शुष्कोद्धते ॥३६॥ *संप्रमादना इति चक्रसम्मतः पाठः। + इतः परं केषुचित पुस्तकेष्वधिकः पाठो दृश्यते'त्रिभागाअष्ठमातः स्यात् प्रलेपः कल्कपेपितः। ना त स्निग्धो न रूक्षश्च न पिण्डो न दवः समः॥ न च पय्य षितं लेपं कदाचिदवचारयेत्। न च तेनैव लेप्न पुनर्जातु प्रलेपयेत् ॥ क्ले दवीसर्पशूलानि सोष्गभावात् प्रवर्तयेत् । लेपो हुरपरि पट्टस्य कृतः स्वेदयति व्रणम् ॥ स्वेदजाः पिडकास्तम्य कण्डनवोपजायते। उपर्युपरि लेपस्य लेपो यद्यवचाय्यते ॥ तानेव दोषान् जनयेत् पट्टयोपरियान् कृतः। अति सरधोऽतिदवश्च लेपो यद्यवचार्यते ॥ त्वचि न श्लिष्यते सम्यङ न दोषं शमयत्यपि। तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते ॥ न औषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति। तन्वालिप्तेन ये दोषास्तानेव जनयेद भृशम् ॥ संशुष्कः पीड़येद व्याधिं निस्नेहो ह्यवचारितः॥ इति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy