SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [छहिचिकित्सितम् वल्लीफलायर्वमनं पिबेद वा यो दुर्बलस्तं शमनश्चिकित्सेत् । रसैमनोज्ञ लघुभिर्विशुष्कैभक्ष्यः सभोज्यविविधैश्च पानः ॥१८॥ सुसंस्कृतास्तित्तिरिवहिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्। छदि तथा कोलकुलत्थधान्य विल्वादि-मूलाम्लयवैश्च युषः॥ १६ । वातात्मिकायां हृदयद्रवातः कामं पिवेत् सैन्धववदघृतं वा। सिद्धं तथा नागरधान्यकाभ्यां दध्ना च तोयेन च दाडिमस्य ॥ चूर्णानि मधुना लिह्यात् । एवं यानि हृद्यानि कफपित्तहारीणि विरेचनानि तानि मदः पयोभिश्च युतानि युक्त्या सेवितानि ऊर्द्ध मुदीर्ण दोषमधो नयन्ति॥१७॥ · गदाधरः-वल्लीत्यादि। कफपित्तहारि वमनन्तु वल्लीफलादैास्तिक्तालावूप्रभृतिभिः पिवेत् । यो दुर्बलस्तं छईिरोगात शमनश्चिकित्सेत् । शमनार्थमाह । लघुभिर्मनोमांसरसैलघुभिरेव विशुष्कभक्ष्यैरपूपादिभिः। विविधश्च लघुभिरेव सभोज्यैः सानपेयादिभिः पान चिकित्सेत् ॥१८॥ गङ्गाधरः-तत्र लघुमांसरसकार्यमाह-सुसंस्कृता इत्यादि। घृतादिना भृष्टा मरिचजीरकादियुक्ताः। तथा कोलादिभियूषोऽनिलप्रवृत्तां छहि व्यपोहतीति। दिलवादि पञ्चमूलं मूलाम्लं काञ्जिकाधःस्थितकिट्ट यवान्तः साधनेव्यैः कुलत्थो यूषः कार्यः॥१९॥ गङ्गाधरः-वातात्मिकायामित्यादि। हृदयद्रवः वक्षसि धगधकृतस्पन्दः । संन्धववदघृतं सैन्धवमिश्रितं चतुर्गुणजले सिद्धं घृतं यथेच्छ पिवेत् । तथा नागरधान्याभ्यां कल्काभ्यां चतुर्गुणेन दध्ना सिद्धं घृतं ना पिवेत् । दाडिमस्य चक्रपाणि:-फलाध रिति फलानि जीमूतेक्ष्वाकुप्रभृतीनि पठितानि, तः। शमनैरिति दोषनिवर्हणं विना दोषसाम्यकरैः। उक्तं हि पुष्कलावते-'म शोधयति यदोषान् समान् मोदीरयत्यपि । समीकरोति विषमान तत् संशमनमुच्यते' इति ॥ १८॥ चक्रपाणिः-मसंस्कृता इत्यादिना वैशेषिको वातजा चिकित्सा उच्यते ॥ १९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy