SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१०६ www.kobatirth.org चरक संहिता । स्निग्धातिगुर्व्वामविदाहिभाज्यः स्वप्नादिभिश्चव कफोऽतिवृद्धः । उरः शिरो मर्म्म रसायनीश्च सर्व्वाः समावृत्य वमिं करोति ॥ ६ ॥ तन्द्रास्यमाधुर्य्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्त्तः । स्निग्धं घनं स्वादु कफं विशुद्धं सलोमहर्षोऽल्परुजं वमेत् तु ॥ १० ॥ समश्नतः सर्व्वरसान् प्रसक्तमामप्रदोष विपर्य्ययैश्च । Acharya Shri Kailassagarsuri Gyanmandir चक्रपाणिः - मूद्धति तापेन संबध्यते । धूम्र ं धूम्रवर्णम् ॥ ८ ॥ चक्रपाणिः - स्निग्धेत्यादिना कफजमाह ॥ ९ ॥ गङ्गाधरः- स्निग्धेत्यादि कफजच्छदैर्निदानानि स्वमादिभिरित्यन्तानि । मम हृदयं रसायनी रसवाहिनीधमनी सप्तशती ॥ ९ ॥ गङ्गाधरः - निदानपूर्वक सम्माप्तिमुक्त्वा कफजच्छद्दर्लिङ्गान्याह - तन्द्रत्यादि । सन्तोषस्तृप्तिवदभ्यवहारानिच्छुता । स्निग्धमित्यादि यद्वमति तद्वस्तुविशेषणम् । अल्परुजमिति क्रियाविशेषणम् ॥ १० ॥ गङ्गाधरः - त्रिदोषजच्छदे निदानपूर्वक सम्माप्तिमाह – समश्नत इत्यादि । समश्नतः समशनं कुर्व्वतः । समशनमुक्तं ग्रहणीचिकित्सिते - पथ्यापथ्यमित्र भुक्तं समशनं मतमिति । सर्व्वरसानां प्रसक्तं निरन्तरं समशनं छ चिकित्सित For Private and Personal Use Only चक्रपाणिः -- सन्तोषोऽव तृप्तिः । अन्ये तु सन्तोषो मानस एव अव व्याधिप्रभावाद भवति । अल्परुज मिति क्रियाविशेषणम् ॥ १० ॥ चक्रपाणिः - समश्नव इत्यादिना त्रिदोषजमाह । समश्नतः सर्व्वरसानिति पथ्यापथ्यमेलकरूपतया भजतः । उक्तं हि 'पथ्यापथ्यमिहकत भुक्तं समशनं मतमिति, न तु सर्व्वरसान्
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy