________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०२
चरक-संहिता। अतीसारचिकित्सितम्
तत्र श्लोकः। प्रागुत्पत्तिर्निदानानि लक्षणं साध्यता न च । क्रिया चावस्थिकी सिद्धा निदिष्टा यतिसारिणाम् ॥५६॥ अमिवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृत चिकित्सितस्थानेऽतिसारचिकित्सितं नाम
एकोनविंशोऽध्यायः॥१६॥
गङ्गाधरः-अध्यायार्थ संग्रहीतुमाइ-तत्र श्लोक इति। प्रागुत्पत्तिरित्यादि ॥ ५९॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च। चिकित्सितेऽतिसारस्य त्वेकोनविंश एव तु । अध्याये गङ्गाधरण जल्पकल्पतरौ कृते। षष्ठस्कन्धे तचिकित्सा-स्थानजल्पेऽतिसारिणः ।
चिकित्सितजल्पो नाम शास्वैकोनविंशिकी ॥१९॥
चक्रपाणिः-प्रागुत्पत्तीत्यादिना अध्यायार्थसंग्रहः ॥ ५९॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां अतिसारीचकित्सितं
नाम ऊनविंशोऽध्यायः ॥ १९॥
For Private and Personal Use Only