SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१०२ चरक-संहिता। अतीसारचिकित्सितम् तत्र श्लोकः। प्रागुत्पत्तिर्निदानानि लक्षणं साध्यता न च । क्रिया चावस्थिकी सिद्धा निदिष्टा यतिसारिणाम् ॥५६॥ अमिवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृत चिकित्सितस्थानेऽतिसारचिकित्सितं नाम एकोनविंशोऽध्यायः॥१६॥ गङ्गाधरः-अध्यायार्थ संग्रहीतुमाइ-तत्र श्लोक इति। प्रागुत्पत्तिरित्यादि ॥ ५९॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च। चिकित्सितेऽतिसारस्य त्वेकोनविंश एव तु । अध्याये गङ्गाधरण जल्पकल्पतरौ कृते। षष्ठस्कन्धे तचिकित्सा-स्थानजल्पेऽतिसारिणः । चिकित्सितजल्पो नाम शास्वैकोनविंशिकी ॥१९॥ चक्रपाणिः-प्रागुत्पत्तीत्यादिना अध्यायार्थसंग्रहः ॥ ५९॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां अतिसारीचकित्सितं नाम ऊनविंशोऽध्यायः ॥ १९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy