SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६८ चरक-संहिता। (कासचिकित्सितम् तत्र श्लोको। भोज्यं पानानि सीषि लेहाश्च सह पानकैः । क्षोरसर्पिर्गुड़ा धूमाः कासभैषज्यसंग्रहः ॥ सङ्ख्यानिमित्तरूपाणि साध्यासाध्यत्वमेव च । कासानां भेषजञ्चोक्तं गरीयस्त्वञ्च कासिनः ॥ ७२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने कासरोगचिकित्सितं नाम अष्टादशोऽध्यायः॥१८॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोकाविति। भोज्यमित्यादिश्लोकद्वयम् ॥ ७२ ॥ इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अमाप्ते तु दृढ़बल प्रतिसंस्कृत एव च। कास चिकित्सितेऽष्टादशाध्याये वैद्यश्रीगङ्गाधरकविरत्रकविराजविरचिते . चर कजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे कासरोग. चिकित्सितजल्पाख्या अष्टादशी शाखा ॥ १८ ॥ चक्रपाणिः-विस्तारोक्तं कासभेषजं संगृह्णाति-भोज्यमित्यादि। संख्येत्यादि अध्यायार्थसंग्रहः सुगम इति ॥ ७२ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकाया घरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायां कासचिकित्सित्तं नाम अष्टादशोऽध्यायः ॥ १८॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy