SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः] चिकित्सितस्थानम् । ३०६३ कासम भयामुस्त-पाठाकटफलनागरैः। पिप्पलीकटुकाद्राक्षा-काश्मर्यसुरसैस्तथा ॥ अक्षमात्रैघृतप्रस्थं क्षीरद्राक्षारसाढ़के। पचेच्छोषज्वरप्लीह-सर्वकासहरं शिवम् ॥ ६१॥ धात्रीफलः क्षीरसिद्धैः सर्पिर्वाप्यवचूर्णितम् । द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम् ॥ पिबेदुप र भक्तस्य यवक्षारघृतं नरः। विप्पलोगुड़सिद्धं वा छागक्षीरयुतं घृतम् ॥ एतान्यग्निविवृद्धार्थं सीषि क्षयकासिनाम् । स्युर्दोषबद्धकोष्ठोरः-स्रोतसाच विशुद्धये ॥ ६२ ॥ हरीतकार्यवक्वाथ-बाढ़के विंशतिं पचेत् । खिन्ना मृदित्वा तास्तस्मिन् पुराणगुड़षट्पलम् ॥ चतुगु ण जले पक्त्वा पादावशेषेण तेन काथेन तत्काथसमं सिद्धं सपिः पिबेत । गुड़ च्यादिघृतम् ॥ ६॥ __ गङ्गाधरः-कासमत्यादि। कासमीदिभिः सुरसान्तः कल्कैः प्रत्येकमक्षमात्र तपस्थं क्षीरद्राक्षारसाढ़ के समक्षीरे त्रिगुणद्राक्षारसे पचेत् । शोषादिहरं शिवश्च घृतमिदमिति। कासम दिघृतम् ॥ ६१॥ गङ्गाधरः-धात्रीत्यादि। क्षीरे यथायोग्ये धात्रीफलानि पक्त्वाऽस्थ्यादिकं विहाय पिष्ट्वा तैर्धात्रीफलैरवचूर्णितं मर्दितं चतुर्गुणं सर्पिः पिबेत्। पादिकव्योषेण कल्केन द्विगुणे दाडिमरसे सिद्धं वा सर्पिः पिबेत्। यवक्षारघृतं चतुर्गुणजले युक्त्याष्टांशयवक्षारेण पक्वं घृतं भक्तस्योपरि नरः क्षयकासी पिवेत्। पिप्पलीगुड़ी पादिको मिलिखा कल्कीकृत्य चतुगुणच्छागक्षीरे सिद्धं घृतं पिबेत् । एतानीत्याद्याशीः। चखारि घृतानि ॥६२॥ गङ्गाधरः-हरीतकीरित्यादि। यवानष्टगुणे जले पक्त्या पादावशेषे प्रते वादके द्वात्रिंशच्छरावे विंशति हरीतकीः पचेत् । खिन्नास्ता हरीतक्योऽस्थिचक्रपाणिः-श्रीरसिद्धैरिति क्षीरस्विन्नैः। यवक्षारं घृतञ्च ॥ ६१ । ६२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy