SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः चिकित्सितस्थानम् । ३०४१ वृषणत्रिफलाद्राक्षा-काश्मर्याणि परूषकम् । द्वे पाठे देवदावृद्धिं स्वगुप्तां चित्रकं शटीम् ॥ व्याघी तामलकी मेदां काकनासां शतावरीम् । त्रिकण्टकं विदारीश्च पिष्टा कर्षसमान् घृतात् ॥ प्रस्थं चतुर्गुणधीरे सिद्धं कासहरं पिबेत् । ज्वरगुल्माचिनीह-शिरोहृत्पार्श्वशूलनुत् ॥ कामलार्थोऽनिलाष्ठोला-क्षतशोषक्षयापहम् । अषणं नाम विख्यातं घृतमेतदनुत्तमम् ॥ २१ ॥ अपणाद्य घृतम्। द्रोणेऽपां साधयेद् रास्नां दशमूलं शतावरीम् । पलिकान् माणिकांशांस्त्रीन् कुलत्थान् बदरान् यवान् ॥ तुलार्द्धश्चाजमांसस्य पादशेषेण तेन च। घृताढ़कं समक्षीरं जीवनीयः पलोन्मितः॥ सिद्धं तद् दशभिः कल्कै म्यपानानुवासनैः । समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ॥ गङ्गाधरः-बापणेत्यादि। द्वे पाठे पाठाद्वयं क्षुद्रवृहद्भेदात्। स्वगुप्तां शूकशिम्बीम् । काकनासां काउयाठोटी। विदार्यान्तान् प्रत्येकं कर्षसमान् कल्कीकृत्य चतुर्गुणक्षीरे घृतात् प्रस्थं सिद्धं वातकासहरं पिवेत्। ऋषणाद्य घृतम् ॥ २१॥ गङ्गाधरः-द्रोणेऽपामित्यादि। रास्नादशमूलशतावरीणां प्रत्येकं पलिकं, कुलत्थादीनां त्रयाणां प्रत्येकं माणिकामष्टपलानि। अजस्य वयःस्थस्य मांसस्य तुलार्द्ध सपादषट्शरावम् । सर्वमिदमपां द्रोणे साधयेत् पादशेषेण तेन काथेन षोडशशरावेण घृतस्यादकं षोडशशरावं समक्षीरं षोड़शशरावक्षीरं जीवनीयैः चक्रपाणिः-पषणमित्यस द्वे पाठे इत्यनेन स्वल्पपतां द्वितीयां पाठां ग्राहयन्ति । स्वगुप्ता शुकशिम्बी ॥२१॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy