SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः] चिकित्सितस्थानम् । दृढ़ान् बहुकफांस्तस्माद् रसैरानूपवारिजः। तृप्तान विशोधयेत् खिन्नान वृहयेदितरान् भिषक् ॥ ३१ ॥ शिखितित्तिरिदक्षाद्या जाङ्गलाश्च मृगा द्विजाः। दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः ॥ ३२ ॥ निदिग्धिकां विल्वमध्यं कर्कटाख्यां दुरालभाम् । त्रिकण्टकं गुड़ चीञ्च कुलत्थांश्च सचित्रकान् ॥ जले पत्तवा रसः पूतः पिप्पलोघृतभर्जितः । सनागरः सलवणः स्याद् यषो भोजने हितः ॥ रामां बलां पञ्चमूलं ह्रस्वं मुद्दान् सचित्रकान् । पत्तवाम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत् ॥ असून हरेत् । शोध्यानाह-दृढ़ानित्यादि। तस्मादुक्तदोषात्। दृढ़ान् हिक्काश्वासार्त्तान् बहुकफान स्निग्धस्विन्नानानूपवारिजैमो सरसैस्तृप्तानुक्लिष्टकफान् बमनविरेचनाभ्यां विशोधयेत्। दृदबहुकफाद्धिक्काश्वासाहितादितरान दुर्बलान् वाताधिकान् वृद्धान् बालांश्च शमन हयेद भिषगिति ॥३१॥ गङ्गाधरः-शमनहणान्याह-शिखोत्यादि। शिखिप्रभृतयो जाला मृगा द्विजाः पक्षिणः दशमूलीरसे काथे सिद्धाः कोलत्थे वा रसे काथे सिद्धाः Bहणीयानां हिक्कावासादितानां हिताः ॥३२॥ ____ गङ्गाधरः-निदिग्धिकामित्यादि। विल्बमध्यं विल्वफलशस्य, कर्कटाख्या कर्कटमहीम् । चित्रकान्तान्येतानि अष्टौ द्रव्याणि । तत्र सप्त द्रव्याणि मास्थिके जले कर्षमात्राणि पक्त्वार्द्धशृते पूते जले कुलत्थविदलमष्टादशांशैकांशं दत्त्वा पक्त्वा पूतः स यूषभूतो रसः पिप्पलोनागरचूर्णलवणयुक्तो घृतभर्जितो हिक्कावासिनोभौजने हितः। यूषः। रास्नामित्यादि। पूर्ववद् रास्नादिकम् . हदानिति बलवतः। रसैरानूपवारिजः तृप्तान् इत्यनेन कफोत्क्लेशहरणे तृप्तिं दर्शयति । स्विन्नान् इति स्वेदितान् । इतरानिति दुर्बलान् बहुवातांश्च । कफाधिकायामवस्थायां तर्पणरूपविपरीतक्रियाकरणेऽनुक्तेऽपि कफवृद्धया अदोषा एव ज्ञेया ॥३१॥ धक्रपाणिः-इह दशमूलरसादौ वहितित्तिरादीनां सिद्धिः रसविधानेनैव ज्ञया ॥३२॥ चक्रपाणि:-निदिग्धिकामित्यादि यूष वधानं सामान्यपठितमपि कुलत्थस्य यूषप्रकृतित्वाद यूषसाधनौपयिकं मानं गृह्यते। शेषद्व्यन्तु यूषसाधनमानेन गृह्यते। पिप्पलीसाधिते घृते ३७९ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy