SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६श अध्यायः] चिकित्सितस्थानम् । २६६३ यथाग्नि भक्षणीयास्ते लोहपाण्डामयापहाः। ग्रहण्यर्छानुदश्चव तक्रवाव्याशिनः स्मृताः ॥ ३४ ॥ मण्डूरवटकाः। द्राक्षाहरिद्रामञ्जिष्ठा-बलामूलान्ययोरजः।। लोध्रश्चैतेषु गौड़ः स्यादरिष्टः पाण्डुरोगिणाम् ॥ ३५॥ __ गौड़ोरिष्टः। वीजकात् ॐ षोड़शपलं त्रिफलायाश्च विंशतिः । द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत् ॥ साध्यं पादावशेषे च पूतशीते प्रदापयेत् ।। शर्करायास्तुलां प्रस्थं क्षौद्रं दद्याच्च कार्षिकम् ॥ व्योषव्याघ्रनखोशीरं क्रमुकं सैलबालुकम् । माधूकं कुष्ठमित्येतच्चूर्णितं घृतभाजने ॥ चर्णयेत्। सर्चतुल्यं मण्डूरं, गोमूत्रे सर्वतोऽष्टगुणे पचेत् । मण्डूरादष्टगुणे पचेदिति कश्चित् । मण्डूरवटकाः॥३४॥ गङ्गाधरः-द्राक्षेत्यादि। द्राक्षादीनां षण्णां युक्त्या प्रत्येकं समभागः, सवं पादिकं, गुड़श्चतुर्गुणः, सव्वं चतुर्गुणजले गोलयिखा घृतभाजने स्थाप्यं,, सप्ताहादिकाले जात एष गौड़ोरिष्टः स्यात् । गौड़ोऽरिष्टः॥३५॥ गङ्गाधरः-वीजकादित्यादि। वीनकं काञ्जिकाधःस्थक्लिन्न, त्रिफलाया विंशतिः पलानि, द्राक्षायाः पञ्च पलानि, लाक्षायाः सप्त पलानि, तत् सर्वं जलस्य द्रोणे साध्यं, पादावशेषे पूते शीते च शर्करायास्तुलां प्रदापयेत्, क्षौद्रं प्रस्थं दद्यात् । व्योषादीनां कार्षिकं प्रत्येकं चूर्ण दद्याच्च। तत् सर्च पृथङ्मूलं पक्तव्यम् । तस्मिन् सिध्यति बेषणादीनां तच्च 0 प्रक्षेप्यम् । शुद्धमिति पदेन मन्दूरस्य धमापनगोमूत्रनिर्वापणादिना शुद्धिर्दशयति। केचित् तु गोमूतमष्टगुणं प्रत्यासनमण्डूरादेव वदन्ति । अयमेव च पक्षः प्रतिभाति ॥ ३४ ॥३५॥ चक्रपाणिः-वीजकात् षोड़शपलमित्यत केचित् द्विजीरकपलान्यष्टाविति वदन्ति ; तथापि * वीजकादिरयन जीरकादिति परित्वा केरित इमं जीरकारिटमाहुः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy