________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९७२
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् पूर्वरूपं पृथक् चापि व्यञ्जनं सचिकित्सितम् । चतुर्विधस्य निर्दिष्टा तथैवावस्थिकी क्रिया॥ जायते च यथात्यग्निर्यच्च तस्य चिकित्सितम्।
तदुक्तवानशेषेण ग्रहणीदोषिके मुनिः ॥८६॥ इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्त दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने ग्रहणीदोर्षाचकित्सितं नाम
पञ्चदशोऽध्यायः ॥ १५ ॥ गङ्गाधरः-अस्याध्यायस्यार्थसंग्रहार्थमाह-संग्रहश्लोकाः। अन्तरनिरित्यादि। मुनिरायपुनर्वसुः ॥८९॥ अग्निवेशकृते तात्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़वलप्रतिसंस्कृत एव च । चिकित्सितस्थान एव ग्रहणीदोषिके पुनः। ग्रयणीदोपिकचिकित्सितं
पञ्चदशोऽध्यायः। इति वद्यश्रोगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे ग्रहणीदोषचिकित्सितजल्पाख्या
पञ्चदशी शाखा ॥१५॥ संगृह्णाति । यानिति सप्तभिर्देहधातार इत्याद्वक्तसंग्रहः। आशुकारिकत्वेन हेतुना आशुकृद्धेतुः। शेष व्यतम् ॥ ८९॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायां ग्रहणीदोषचिकित्सितं
नाम पञ्चदशोऽध्यायः ॥ १५॥
For Private and Personal Use Only