SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ अध्यायः ] चिकित्सितस्थानम् । दग्धानि वार्त्तारसे गुड़िका भोजनोत्तराः । भुक्तं भक्तं पचत्याश कासश्वासार्शसां हिताः ॥ विसूचिकाप्रतिश्याय हृद्रोगघ्न्यश्च ता मताः । इत्येषा चारगुड़िका कृष्णात्रेये कीर्त्तिता ॥ ६७ ॥ क्षारगुड़िका | वत्सकातिविषे पाठा दुःस्पर्शो हिङ्ग चित्रकम् । चूर्णीकृत्य पलाशानां क्षारे मूत्रश्टतै पचेत् ॥ श्रयसे भाजने सान्द्रं तस्मात् कोलं सुखाम्बुना । मद्य व ग्रहणीदोषे शोफार्शः पाण्डुमान् पिबेत् ॥ ६८ ॥ क्षारः । त्रिफलां कटभों चव्यं विल्वमध्यमयोरजः । रोहिणीं कटुकां मुस्तं कुष्ठं पाठाञ्च हिङ्गु च ॥ २६५६ एतानि चूर्णानि दग्धानि वार्त्ताकुरसे गुड़िकाः कृता भोजनोत्तरकालमुपयोजनीयाः । भुक्तं भक्तमित्याद्याशीः । क्षारगुड़िका ॥ ६७ ॥ गङ्गाधरः - वत्स केत्यादि । वत्सकादीनां समांशानि चूर्णीकृत्य पलाशानां क्षारे गोमूत्रैः पढ़ गुणैः शृतेऽद्वैशिष्टे सप्तधा परिस्र ते तच्चर्णमायसे भाजने पचेत् सान्द्रं यथा भवति । सान्द्रीभूतात् तस्मादोषधात कोलं प्रमाणं सुखाम्बुना ग्रहणीदोषे पिबेत् । तस्मिन् रोगे शोफादिमानपि पिबेत् । क्षारः ॥ ६८ ॥ गङ्गाधरः- त्रिफलामित्यादि । कट्भों क्षुद्रट्टक्षशिरीषः । freeमध्यं विल्वफलशस्यम् । अयोरजो मारितजारितलौह चूर्णम् । रोहिणीं कटुकां कटुत्रिफलालवणर्मिलित्वा चतुःपलं वदन्ति । दग्धानि वार्ताकुरसे इति क्षारभूतानि, गुटिका: कर्त्तव्याः ॥ ६७ ॥ ६८ ॥ For Private and Personal Use Only * इत्येषा क्षारगुड़िका कृष्णात्रेयेण कीर्त्ति इति पाठस्तु न चक्रसम्मतः न वा बागभटसम्मतः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy