SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६६ चरक-संहिता। . अश्विकित्सितम् चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च । यमानीं पिप्पलीमूलमुभे च विसैन्धवे॥ चित्रकं विल्वमभयां पिष्टा सर्पिविपाचयेत्। शकूद्वातानुलोम्याथ जाते दनि चतुर्गुणे॥. प्रवाहिकां गुदभ्रशं मूत्रकृच्छ परिस्रवम् । गुदवंक्षणशूलञ्च घृतमेतद् व्यपोहति ॥४८॥ चव्याधघृतम्। नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली। श्वदंष्ट्रा पिप्पली धान्यं विल्वं पाठा यमानिका।। चाङ्गरोखरसे सर्पिः कल्करेतैर्विपाचयेत् । चतुर्गुणेन दध्ना च तद् घृतं कफवातनुत् ॥ अशंसि ग्रहणीदोष मूत्रकृच्छ्प्र वाहिकाम् । गुदभ्रशार्त्तिमानाहं घृतमेतद् व्यपोहति ॥ ४६॥ ___ . नागरादिघृतम्। पिप्पलीनागरं पाठां श्वदष्ट्राश्च पृथक पृथक् । भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत् ॥ सिद्धं पादिकगुइयवक्षारसमन्वितं घृतं पाययेत्। पिप्पलीत्यादि । अत्र दधि चतुर्गुणं शेषैः कल्कैः॥४७॥ .. गङ्गाधरः-चव्यमित्यादि। अब दधि चतुगु णम्। जातं सुजातमिति बोध्यम् । चव्याध घृतम् ॥४८॥ .. गङ्गाधरः-नागरमित्यादि। नागरादिभिः कल्कः चतुगुणेन दशा तत्साहचर्याचतुर्गुणे चाङ्गेरीस्वरसे सपिर्विपाचयेत् । नागरादिघृतम् ।। ४९ ॥ ... गङ्गाधरः-पिप्पलीत्यादि। पिप्पल्यादीनि चखारि, एषां पृथक् पृथक चक्रपाणिः-नागरमित्यादिके घृते घाङ्गेरीस्वरसस्यापि चातुर्गुयेन ; दमा चेति चकाराचातुर्गुण्यम् ॥ ४० ॥४९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy