SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८६० [ अर्शश्चिकित्सितम् चरक संहिता | सव्र्वेषाञ्चार्शसां क्षेत्रं गुदस्यार्द्धपञ्चाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदबलयः । केचित् तु भूयांसमेव देशमुपदिशन्त्यर्शसामपत्यपथ - शिश्नगलतालु-मुखनासाकर्णाचिवत्र्मानि त्वक् च । तदस्त्यधिमांसदेशतया गुदवलिजानि त्वशींसीति संज्ञा तन्त्रेऽस्मिन् । सर्व्वेषाञ्चार्शसामधिष्ठानं मेदो मांसं त्वक् च ॥४ 1 Acharya Shri Kailassagarsuri Gyanmandir एवं शरीरे जायमाने ये रोगा जायन्ते तेऽपि सहजा उच्यन्ते, न तु पित्रोरपचारात् पूव्वैकृतकर्म्म फलाज्जातोत्तरकालजाः सहजा उच्यन्ते । इति । अश अधिमांसविकाराः ॥३॥ गङ्गाधरः - इति सहजार्शसां प्रकोपहेतुमुक्त्वा सर्वषां स्वस्थानमाहसर्व्वेषामित्यादि । सर्वेषां सहजानां जातस्योत्तरकालजानाञ्श्चार्शसां क्षेत्रं स्वस्थानं गुदस्यार्द्धपञ्चाङ्गलावकाशे त्रिभागान्तरास्त्रिभिर्भागः प्रभिन्नास्तिस्रो गुदबलयः । अर्द्धपञ्चाङ्गुलेति अर्द्धाङ्गल्या न्यूनाः पञ्चाङ्गलयः परिमाणमस्येति, अद्धेपञ्चाङ्गलावकाशः सार्द्ध चतुरङ्गलावकाशो गुदं तत्रैवं त्रिधाविभागः । सगुदोष्ठा प्रथमा बलिः सार्द्धाङ्गला, तत्र गुदोष्ठमर्द्धाङ्गलं प्रथमा बलिरेकाडला । द्वितीया सार्द्धाङ्गला, तृतीया चेति सार्द्ध चतुरङ्ग लं गुदम् । तत्र तिस्रो बलयः प्रथमादिक्रमेण शङ्खावर्त्तमाया उपय्यपरिस्थिताः संवरणी विसर्जनी - प्रवाहिणीसंज्ञा इति । क्षेत्रमित्युत्पत्तिस्थानं देश इति । केचित्वित्यादि । केचिदृषयस्तु असां भूयांसमेव देणं क्षेत्रमुपदिशन्ति । वद्यथा - शिश्नेत्यादि । शिश्नं पुंसामपत्यपथो योनिः स्त्रीणामिति । सम्भवात् गलादीनि च स्त्रीपुंसयोरेवेति । तदस्ति । शिश्नादिकं तत् खल्वधियांसदेशोऽस्ति । शिश्नादिषु यद्यदर्शोऽभिधं केचिदाहुस्तदधिमांसमुच्यतेऽस्मिंस्तन्त्रे तु गुदवलिजान्यसीत्येषा संज्ञा सहितं वीजदोषकं भवतीति ज्ञेयम् । तथेत्यादिना । तत्रेत्यादिना सहजशब्दार्थ अधिमासविकारा इति ॥ ३ ॥ चक्रपाणिः - विभागान्तरा इति अईपञ्चाङ्गुलस्य सार्द्धाङ्गुलरूपतृतीयभागावकाशा गुदबलयः । अयञ्च विभागोऽईपञ्चाङ्गुले गुदे गुदाँष्ठेन गृह्यते इति । केचिदित्यनेन तन्त्रान्तरेऽपत्यपथादिगतानामपि अधिमासानाम् अशांसि इति संज्ञा भव्यते इति सूचयति । अधिष्ठानमिति दूप्यम् ॥ ४ ॥ यथोक्तहेतुद्वयम् अन्यत्रापि सहजे गदेऽतिदिशति व्याकरोति । अर्शः शब्दाभिधेयमाह - अशसीत्यादि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy