SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३श अध्यायः] चिकित्सितस्थानम्। २८५७ प्रयोगापचिताङ्गानां हितं हादरिणां पयः। सर्वधातुक्षयार्सानां देवानाममृतं यथा ॥२॥ भवतश्चात्र। हेतु प्राय पमष्टानां लिङ्गं व्याससमासतः। उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च ॥ जाताजाताम्बुलिङ्गानि चिकित्साञ्चोक्तवानृषिः । समासव्यासनिर्देशैरुदराणां चिकित्सिते ॥ ६३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने उदरचिकित्सितं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ तत्फलमाह-प्रयोगेत्यादि। विरेचनादिनानाप्रयोगैरपचिताङ्गानां क्षीणाङ्गानां उदरिणां सर्वधातुक्षयार्त्तानां प्रभावात् पयो हितं यथा देवानाममृतं हितमिति ॥९२॥ गङ्गाधरः-अथाभ्यायाथमाह-भवतश्चात्र। हेतुमित्यादि ॥९३॥ इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे उदरचिकित्सितजल्पाख्या त्रयोदशी शाखा ॥१३॥ चक्रपाणिः-प्रयोगापचिताङ्गानामिति प्रयोगैः क्षीणदेहानाम् ॥ ९२ ॥ चक्रपाणिः-हेतुमित्यादिना संग्रहं ब्रूते। संग्रहार्थश्चाध्यायोक्तोऽनुसरणीयः ॥ ९३ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायाम् उदरचिकित्सितं नाम बयोदशोऽध्यायः ॥ १३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy