________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ग अध्यायः] चिकित्सितस्थानम्।
२८५१ त्रिवृताशङ्खिनीदन्ती-सुधापूतीकपल्लवैः। शाकं पक्त्वा प्रयुञ्जीत प्रागभक्तं गाढवर्चसि ॥ ततोऽस्मै शिथिलीभूत-बच्चोंदोषाय शास्त्रवित् । दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं परम् ॥२०॥ पार्श्वशूलमूरुस्तम्भं ॐ हृदग्रहञ्चापि मारुतः। जनयेत् तस्य तत् तैलं विल्वक्षारेण पाययेत् ॥८१॥ तथाग्निमन्थश्योनाक-पलाशतिलनालनैः। बलाकदल्यपामार्ग क्षारैः प्रत्येकशः शृतैः॥ तैलं पक्त्वा भिषग् दद्यादुदराणां निवृत्तये । निवर्त्तते चोदरिणां हृदग्रहश्चानिलोद्भवः ॥२॥
गङ्गाधरः-त्रितेत्यादि। त्रितादीनां पल्लवैः शाकं पक्त्वा गावच सि उदरिणि प्रागभक्तं प्रयुञ्जीत । ततस्तेन भुक्तेन शाकेन शिथिलीभूतवर्चीदोषायास्मा उदरिणे जनाय शास्त्रविद् वैद्यो मूत्रयुतं क्षीरं दद्यात्। तत् तु परं दोषशेषहरम् ।। ८०॥
गङ्गाधरः-पाश्वेत्यादि। उदरिणो मारुतो यदि पार्चशूलादिकं जनयेत् तदा तस्य तत् तैलं त्रितादीनां वीजानां तैलं विल्वक्षारेण पाययेत् ॥ ८१॥
गङ्गाधरः-तथेति। अग्निमन्थादीनां नालजैः क्षारैर्बलाक्षारकदली. क्षारापामागेक्षाः प्रत्येकशः शृतैः एकैकं क्षारमष्टगुणे जले पक्त्वा चतुर्थांशशेषैः शृतैस्तैलाच्चतुगुणस्तिलतैलं पक्त्वा भिषगुदराणां निवृत्तये दद्यात् ।। ८२॥
चक्रपाणिः-पार्वेत्यादौ उपस्तम्भमिति उपस्तम्भः उपशब्दः समीपवाची। विल्वक्षारेण इति विल्वफलदाहात् कृतेन क्षारेण सिद्धं तैलं पाययेत् । तथा तिलनालजैः क्षारैः सिद्धं तैलं पाययेदिति सम्बन्धः॥८०-८२ ॥
* अरुस्तम्भमित्यत्र उपस्तम्भमिति चक्रः ।
For Private and Personal Use Only