SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ अध्यायः] चिकित्सितस्थानम् । २९३५ पलिकः पञ्चकोलेस्तु तैः सव्वैश्चापि तुल्यया। रोहीतकत्वचा पिष्टैधुतप्रस्थं विपाचयेत् ॥ प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम् । तथा गुल्मोदरश्वास-क्रिमिपाण्डुत्वकामलाः॥४७॥ __इति रोहीतकवृतम् । अग्निकर्म च कुर्वीत भिषग् वातकफोल्वणे । पैत्तिके जीवनीयानि सी षि क्षीरवस्तयः॥ रक्तावसेकः संशुद्धिः क्षीरपाणश्च सर्पिषः । यूमीसरसैश्चापि दीपनीयरसान्वितैः॥ लघून्यन्नानि संसृज्य दद्यात् प्नीहोदरे भिषक् । यकृति प्लीहवत् सव्वं तुल्यत्वाद भेषजं मतम् ॥४८॥ चतुथभागावशेषे कषायमवतारयेत् इत्येवं कषायमुपकल्पयेत् । पञ्चकोलः प्रत्येकं पलिकस्तैस्तु सर्वैः पञ्चभिस्तुल्यया पश्चपलमितया रोहीतकबत्रा सह पिष्टः कल्कैस्तेन कषायेण च घृतपस्थं विपाचयेत्। कामलान्ताशीः । रोहीतकघृतम् ॥४७॥ गङ्गाधरः-अग्निकर्म चेत्यादि। वातकफोल्वणे प्लीहि भिषगग्निकर्म व स्वैददाहादिकं कुर्वीत। पैत्तिके प्लीह्नि जीवनीयानि दश द्रव्याणि सभा सीपि पित्तहरद्रव्यसिद्धानि जीवनीयान्यतमसिद्धानि वा तथा क्षीरसस्तयः । स्वावसेकः संशुद्धिविरेचनं क्षीरपाणं सर्पिषश्च पानं हितानि भवन्ति । एवं प्लीहोदरे दोपनीयरसरम्लतिक्तकटुकैरन्वितैयमांसरसैश्च लघन्यानि संमृज्य संसृष्टानि कुला दद्यात्। इति प्लीहोदरचिकित्सितेन ग्रहदरचिकित्सितं व्याख्यातं, तयोस्तुल्यनिदानखादिति ॥४८॥ चतुर्दशशरावावधिमानः काथो भवति। सन्वैस्तैश्चापि तुल्ययेति पनाहोलैस्तुल्यया रोहितकरवचा, पञ्चपलानीत्यर्थः। पिष्टरिति पञ्चकौलैः पिष्टैः। तथा विभक्तिविपरिमामाद रोहितकत्वचा पिष्ठयेति ज्ञेयम् ।। ४७ ॥ चक्रपाणिः-भग्निकर्मेति गुल्मवदनाप्यग्निकर्म वदन्ति। वातकफोल्वणे प्लीहोरे पुत्र इयम्। दीपनीयसमायुतैरिति पिप्पल्यादिदीपनीयगणसंस्कृतरित्यर्थः ॥ ४८ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy