SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयाः समस G०.००० ९ ا م चिकित्सितस्थानस्य सूचीपत्रम्। पृष्ठे पन्तौ | विषयाः पृष्ठे पक्की अन्येषष्कावरविवरणम् २४२३१ ज्वरक्षीणस्य मलनिहरणविधिः २४७४ ५ तृतीयकज्वरविवरणम् २४२३ ४ दोषावस्थाभेदेन पुराणज्वरस्य चतुर्थकज्वरविवरणम् २४२४ चिकित्सा २४७५ तृतीयकचतुर्थकज्वरयोर्भेदाः २४२७ १ अवस्थाभेदेन यवागूनां निद्दशः २४७८ । रसादिधातुगतज्वराणा लक्षणानि २४३५ १ हितकरयूष-शाक-मांसरसानां तेषां साध्यत्वादिः २४३७ प्रयोगः २४८१ १ वातपित्तज्वरलक्षणम् २४३८ वर्जनीयाहाराणां निर्देशः २४८३ वातश्लेष्मज्वरलक्षणम् २४३८ ज्वरनाशनाः काथा हिमाश्च २४८३ श्लेष्मपित्तज्वरलक्षणम् २४३९ वत्सकादिः काथो हिमश्च २४८७ प्रयोदशविधसन्निपातज्जरस्य विषमज्वरेषु काथाः २४८७ लक्षणानि विषमज्वरे हिमः २४८८ विकृतिविषमसमवायारब्धसन्नि सन्निपातज्वरे क्वाथाः २४८८ पातज्वरस्य लक्षणम २४४१ शट्यादिवर्गः २४८९ सग्निपातज्वरस्यासाध्यलक्षणम् २४४२ ५ वृहत्यादिगणः २४८९ भागन्तुज्वरभेदाः २४४३ ३ सर्पिःप्रयोगार्हाणां निर्देशः २४९० भभिचाराभिशापजज्वरयोलभणम् २४४६४ पिप्पल्या घृतम् २४९३ कामज्वरादीनां लशणानि २४४७ वासाद्य घृतम् २४९४ ज्वरसम्प्राप्तिः २४४९ बलाद्य घृतम् २४९५ ज्वरे स्वेदाप्रवर्तने हेतु २४५० ज्वरहरं वमनम् २४९६ आमज्वरलक्षणम् २४५० ज्वरहरविरेचनम् २४९७ १ निरामज्वरलक्षणम् २४५२ ज्वरहराणि पयांसि २४९७ नवज्वरे वर्जनीयाः २४५३ ज्वरस्य शीतोष्णभेदेन ज्वरे लवनविधिः २४५४ अभ्यङ्गादिविधिः २५०३३ नवज्वरे दोषपाचनानि २४५६ | चन्दनादि तैलादि २५०३ अवस्थाभेदे जलपानविधिः २४५७ अगुादि तैलादि २५०८ षडङ्गपानीयम २४५९ शीतज्वरहरा योगाः २५११ वमनविधिः २४६० वातजादिज्वराणां विशेषयवागूदानविधिः २४६१ चिकित्सा २५१३ यवाग्वविषयाणां ज्वरिताना सन्निपातज्वरान्ते जातस्य कर्णमूल. निर्देशः २४६४ शोथस्य चिकित्सा २५१६ १ तर्पणदानविधिः २४६५ भूतानुबन्धिनोस्तृतीयकलखनविधिः २४६५ चतुर्थकयोश्चिकित्सा २५१८ ५ ज्वरनः क्रियाक्रमः २४६६ वात-पित्त कफप्रधानविषमज्वराणां नवज्वरे कषायप्रयोगस्य दोषः २४६९ - चिकित्सासूबम् २५१९ १ दशाहात् प्रायः कर्त्तव्यम् २४७२ विषमज्वरनाशना योगाः २५१९ ७ ه م مه س م م م م For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy