SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ अध्यायः ] चिकित्सितस्थानम् । पक्ष बालैः सहान्नेन भुक्तैर्बद्धायने गुदे । उदावर्त्तास्तथार्शोभिरसंमूर्च्छनेन वा ॥ अपनो मार्गसंरोधाद्धत्वाग्निं कुपितोऽनिलः । वर्चः पित्तकफान् रुद्धा जनयत्युदरं ततः ॥ २० ॥ तस्य रूपाणि - तृष्णा दाहज्वर मुखतालुशोषोरुसाद कासश्वासदोल्यारोचकाविपाकवचमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि । अपि चोदरं मृदवातं स्थिरम रुपनीलराजोसिरानद्धमराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनिर्व्वर्त्तयति । इत्येतद् बद्धगुदोदरमिति विद्यात् ॥ २१ ॥ शर्करातृणकाष्ठास्थि - कण्टकैरन्नसंयुतैः । भिद्य तान्त्रं यदा भुक्तैर्जम्भयात्यशनेन वा ॥ गङ्गाधर:--- बद्धोदर माह-पक्षेत्यादि । पक्षिणां पक्ष णां केशरन्मेन भुज्यमानेन सह भुक्तेगु दे बद्धायने बद्धपुरीषनिर्गमपथे सति तदा नवेगान्धारणीयोक्तवेगधारणजात उदावतंस्तस्मात्, अथवाशभिरन्त्राणां संमूर्च्छनेन कोपनेन मार्ग संरोधादपानोऽनिलः कुपितः सन्नग्निं हत्वा वच्चः पित्तकफान रुद्धा वहिने निःसार्य तत उदरं जनयति । इति बद्धोदरनिदानसहितसम्प्राप्तिः ॥ २० ॥ गङ्गाधरः - तस्य रूपाणीति बद्धोदरस्य रूपाणि । तृष्णेत्यादि । तृष्णा च दाहश्च ज्वरश्च मुखतालुशोषश्च ऊरुसादश्च वच्चमूत्रयोः सङ्गः शिरोहन्नाभिगुदशूलानि । अपि चोदरं मूढ़वातं वायुनिःसरणरहितं स्थिरं वृद्धिद्रासहीनमचलम् । अरुणनीलराजीसिराभिरवनद्धमराजिकं वा अरुणनीलसिरावनद्धम् । मायो नाभ्युपरि कचिदन्यत्रापि । इत्येतद्वद्धगुदोदरमिति विद्यात् ॥ २१ ॥ । गङ्गाधरः - अथ क्षतोदरमाह - शर्करेत्यादि । शर्करा क्षुद्रकङ्करः । अन्नयुक्तः शकर करादिभिर्भुक्तर्यदाऽन्त्रं भिद्येत विध्येत अथवाऽत्रं यदा जुम्भया चक्रपाणि:- पक्ष्मबालैरित्यादिना बद्धगुदोदरमाह । बद्धायने इति बद्ध मार्गे, उदावर्सेरित्यादायदि बदायने गुदे इत्यनुवर्त्तनीयम् । अन्तसंमूर्च्छनेनान्तपरिवर्तनेन । पक्ष बालरित्यादिना सुकृतो गुदनिरोधः । तेन गुदनिरोधकत्वरूपे वैकरूपमेव गुदोदरं जनयति । तेन पक्षादिगुदनिरोधहेतुकजन्यत्वात् बद्धगुदोदराणां पञ्चत्वं यथोह्यम् ॥ २० ॥ २१ ॥ 1 For Private and Personal Use Only १८२३
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy