SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ म अध्यायः २७४५ चिकित्सितस्थानम् । तत्र श्लोकः। उन्मादानां समुत्थानं लक्षणं सचिकित्सितम् । निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः ॥ ४६॥ इत्यग्निवेशकूते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने उन्मादचिकित्सितं नाम नवमोऽध्यायः॥६॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोक इति। उन्मादानामिति दोष भूतोन्मादानाम्। समुत्थानं निदानम् । भिषगुत्तमः पुनर्वसुरात्रेय इति ॥४९॥ इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ पष्ठस्कन्धे चिकित्सितस्थानजल्पे उन्मादचिकित्सित. जल्पाख्या नवमी शाखा ॥९॥ चक्रपाणिः-- उन्मादानामिति संग्रहः ॥ ४९ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां रकतात्पर्य्यटीकायां चिकित्सितस्थानव्याख्यायाम् उन्मादचिकित्सितं नाम नवमोऽध्यायः ॥ ९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy