SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ अध्यायः चिकित्सितस्थानम्। २७३७ उग्रगन्धं पुगणं स्याद् दशवर्षस्थितं घृतम्। । लाचारसनिभं शीतं प्रपुराणमतः परम् ॥ २६ ॥ एतानौषधयोगान् वा विधेयत्वमगच्छति। अञ्जनोत्सादनालेप-नावनादिषु योजयेत् ॥ ३०॥ शिरीषं मधुकं हिङ्ग लसुनं तगरं वचाम् । कुष्ठश्च वस्तमूत्रेण पिष्टं स्यानावनाञ्जनम् ॥ तद्वद व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गसौंपाः। शिरीषवीजञ्चोन्माद-ग्रहापस्मारनाशनम् ॥ ३१ ॥ नस्यमञ्जनश्च। उन्मादिनं पाययेदथवैभिरुक्तः सिद्धं कल्याणकादिकं पाययेत्। पाययिता उत्तमा मात्रामहोरात्रेण जीयेति यावन्मात्रं घृतं तावन्मात्रामुत्तमा मात्र पाययिता वभ्र गत्तेऽथवा गृहे तमुन्मादिनं रुन्ध्यात्। ततो मनोबुद्धिस्मृति सम्भवः स्यात् ॥२८॥ गङ्गाधरः-पुराणघृतविज्ञानमाह-उग्रगन्धमित्यादि। अतः परं दशवर्षातीत प्रपुराणं स्मृतम् । तन्त्रान्तरे वर्षातीतच घृतं पुराणमुक्तम् । तद्यथा-वल्पाभिष्यन्दि मधुरं बल्यं संवत्सरोषितम् । अल्पोत्क्लेशश्च दोषाणां पुराणं तत् प्रकीर्ति तम् । इत्येतल्लक्षणं पुराणमुन्मादादन्यत्र युक्तं, दशवर्षादिस्थं पुराणन्तुन्मादादौ सर्वत्र यौगिकमित्यभिप्रायेणेह लक्षणमुक्तम् ॥२९॥ ___ गङ्गाधरः-तानित्यादि। एतान् कल्याणकादिस्नेहयोगान् पानतो यदि विधेयर कर्तव्यतामगच्छति यदि पानादितया प्रयोगं कत्तुं न शक्नोति, व्याधिताधीनं हि पानं, यदुान्मादी न पिबेत् तदा खल्वेतानेव कल्याणघृतादीन् औषधयोगान् अञ्जनादिषु योजयेत् ॥३०॥ गङ्गाधरः-अपरोषधयोगानाह-शिरीषमित्यादि। शिरीषस्य वीजम् नावनं नस्यमञ्जनश्च देयम् । तद्वदित्यादि। सर्षपः श्वेतः। व्योषादि चक्रपाणिः-उप्रगन्धमित्यादिकं घृतं केचिदनार्ष वदन्ति । तवृतमसाधित्तम् । एतरित्यनेन घृतसाधनद्रव्यैः। नावनञ्चाअनन्चेति नावनाञ्जनम् ॥ २९-३१॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy