SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७३२ चरक-संहिता । चतुर्गुणं जलं दला घृतं प्रस्थं विपाययेत् । अपस्मारे ज्वरे काले शोषे मन्दानले नये ॥ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके । मूत्रकृच्छ्रेषु विसर्पोपहतेषु च ॥ कण्डूपामाविषोन्मादे विषमेहंगदेषु च । भूतोपहतचिचानां गद्दानामचेतसाम् ॥ शस्तं स्त्रीणाञ्च बन्ध्यानां धन्यमायुर्बलप्रदम् । अलक्ष्मीपापरक्षोघ्नं सर्व्वग्रहविनाशनम् । कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ॥ २३ ॥ कल्याणकं घृतम् । विशालादिभिरष्टाविंशत्या कर्षसम्मितः कल्कैश्चतुर्गुणं जलं दत्त्वा पुरावनं गव्यघृतप्रस्थं विपाचयेत् । विषोन्मादे विषे चोन्मादे च न तु विषजोन्मादे स्वतन्त्रे विषोम्मादानुक्तः । कल्याणकं घृतम् ॥ २३ ॥ नियमभागास्तेन श्रुतलशुनार्द्धमानत्वमेव दशमूलस्य भवति । यथा वा द्विपमूलतुलाई - रसेनेत्यखापि द्विपञ्चमूलस्य समुदितस्यैव तुलार्द्धविशेषणीभूतस्य काथार्थं तुलाई भागो गृह्यते । एवं सिफलाथाकायो भामास्त्रयस्त्रिकटुकस्य चेत्यत्रापि समुदिता एव तयो भागा न तु प्रत्येकं, तथाहि भागाः स्युः । तथा श्रूषणसिफलाकल्कवित्वमात्रमित्यत्र तु कल्कविशेषणीभूतत्वेन पणश्रीफळे अचानक कस्यच विल्बमानत्वम् न प्रत्येकं शुच्यादीनां हरीतक्यादीनां कल्कीकृतानां विमानत्वम् । एवमन्यचापि समुदायभागप्रमाणे आचार्याभिप्रायविशेष उन्नेयः, निद्रशे तु प्रत्येकद्रव्याणि वा पठ्यन्तां तथा प्रत्येकमेव भागो भवति अवयवप्रधानत्वापि शस्य । यदा समुदायप्रधाननिर्देशो विशेषालिख्यते तदा प्रत्येकनिद्दिष्टलिङ्गानाऋपि समुदायस्य भागो भवति । पलमेकं विदध्याच्च स्वगेलापत्र केशरादित्यत्र चतुर्थोऽप्येकमेव पलं गृहासे, न प्रत्येक्रम् । यथा तैलसर्पिषोः पलद्वादशके भृत्यस तैलसर्पिषोर्मिलितयोरेव झापलं, प्रत्येकं यथा चाल न प्रत्येकं द्रव्यप्रमाणानि तथा मानपूर्वनिर्देशं व्युत्पादयता संक्षेपेण दशितमेव । एवं व्यवस्थितेऽपि महानीलोक्त पृथक्शब्देन सिद्धस्यापि त्रिफलापूर्णमभागं दर्शयति । यथा पिप्पली नागरं पाठा पृथक् पृथक् भागान् सिपलिकानित्यस पृथक मिलि पलं करोति । तथा परिभाषासिद्धस्यापि स्नेहपूर्ण कहकभागस्याभिधानं इस तल करोति । त्रिफलाशब्देन यद्यपि द्राक्षाकाश्मीर्य्यपरूषका उच्यन्ते, यदुक्तमन्यत्र'प्रश्यामलकधाभिखिफला महती स्मृता । चक्षष्या सर्व्वदोषनी त्रसमी बृंहणी च सा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ उन्मादचिकित्सितम्
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy