SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसायनपादः १ २२७८ चरक-संहिता। विङ्ग-स्वयंगुप्ताऽमृता-चन्दनागुरु--मधुक-मधूकपुष्पोत्पल--पद्ममालती-युवती-यूथिकाचूर्णाष्टभागसंयुक्तं, पुनर्नागबलासहस्रपलस्वरसपरिषीतम् अनाताशुष्कं द्विगणसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुड़ाकृतिं कृत्वा शुचौ दृढ़ घृतभाविते कुम्भे भस्मराशेरधः स्थापयेत्, अन्तर्भमेः पदं कृतरक्षाविधानमथर्ववेदविदा। पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रबालकालायसचूर्णाष्टमभागसंयुक्तमर्द्धकर्षवृद्धया यथोक्तेन विधिना प्रातःप्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीणे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गणान् समश्नुते इति ॥ २३ ॥ द्वाविंशतिद्रव्याणां प्रत्येकं चूर्णस्याष्टभागसंयुक्तं तदामलकचर्णादष्टमांशमितेन स्थिरादीनां प्रत्येकं समचर्णेन संयुक्तं, पुनर्नागबलाया गोरक्षतण्डुलायाः सहस्रपलस्वरसः पूर्वविधिना परिपीतो येन तत्, चूर्णमनातपशुष्कं द्विगुणितसर्पिषा तच्चूर्णाद द्विगुणितेन गोघृतेन द्विगुणेन शोद्रसर्पिषा वा समक्षौद्रेण समस पिषा च मई यिखा क्षुद्रगुड़ाकृति बदरास्थिमानां गुड़िकां कृखा शुचिढ़घृतभाडे निधाय गोमयस्य भस्मराशेरवस्तात् भूमेरन्तः खनयित्वा पक्षं पञ्चदशदिनं स्थापयेत्, अथर्ववेदविदा कृतरक्षाविधानं तद्भाडं पक्षं पञ्चदशदिनं स्थापयेदिति प्रक्रिया। अत्र स्थिरा शालपर्णी, नागवला, गोरक्षत डुला. ब्रह्मसुवर्चला स्वनामख्याता, स्वयंगुप्ता शूकशिम्बी, मधूकमुष्पं गुड़पुष्पस्य पुष्पं, युवती प्रियङ्गुः। अथ पक्षात्यये तदोषधभाण्डमुद्ध त्य कनकादीनां स्वर्णादीनां पञ्चानां शोधितमारितानां चूर्णेन प्रत्येकं समेन तदौषधस्याष्टम भागेकभागेन संयुक्तम् अर्द्धकर्षवृद्धया अग्निवलमभिसमीक्ष्य प्रथमदिनमात्रामवधार्य युक्त्या क्रमेण प्रत्यहमद्ध कर्ष न्यनं वा वर्द्धयित्वा प्रातःप्रातर्यथोक्तेन विधिना कुटी प्रविश्य संशोध्य जातबलः सन् प्रयुञ्जानः तस्मिन भुक्तं चौषधे जीर्णे पष्टिकादिकं सेवेतेत्यर्थः। तेन यथोक्तमिह वक्ष्यन्ते ये गुणास्तान् समुत्थानीये वक्ष्यमाणानि । युवतिर्नवमालिका । अप्टमो भागोऽष्टभागः।क्षुद्रगुड़ाकृतिमिति फाणिताकृतिम् । अर्द्धकर्षवृद्ध पति अर्द्रकर्षात् प्रभृत्ति वई येत्। यथोक्तविधिनेति कुटीप्रावेशिकन विधिना। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy