SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७१८ चरक-संहिता। [ उन्मादचिकित्सितम अस्थानहास्यस्मितनृत्यगीत-वागङ्गविक्षेपणरोदनानि । पारुष्यकाारुणवर्णताश्च जोणे बलश्चानिजलस्य रूपम् ॥ ७॥ अजीर्णकटुम्लविदाह्यशीतै ज्यश्चितं पित्तमुदीर्णवेगम् । उम्मादयत्युगमनात्मकरय हृदि स्थितं पूर्ववदाशु कुर्यात्॥ अमर्षसंरम्भविनग्नभावाः सन्त नाभिद्रवणोण्यरोषाः। प्रच्छायशीतान्नजलाभिलासाः पीताचभाः पित्तकृतस्य लिङ्गम् ॥८ स्मृतिश्चापि शीघ्रमुपहन्ति। तस्योपहतबुद्धिस्मृतिमतोऽस्थानहास्यादीनि भवन्ति । पारुष्यं कार्यमरुणवणता चैताश्च भवन्ति । जीर्ण चाहारे बलमुन्मत्तता खधिका स्यादिति। एभिर्लिङ्ग(विभ्रमादिमानुन्मादो वातिक इत्यनुमीयत इति ॥७॥ गङ्गाधरः-पित्तजोन्मादस्य सलिङ्गं हेतुमाह-अजीर्णेत्यादि। अजीर्ण पित्तप्रकोपहेतुः, तेनाजीर्णजनकै ज्यः कटम्लविदाहिभिभोज्यरशीतैरुष्णस्पर्शः भोज्यश्च चितं सश्चितं पित्तमुदीर्णवेगं सदनात्मकस्य दुष्टमनस्कस्य हदि स्थितं भवत् पूर्ववत् चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धि स्मृतिश्चाप्युपहत्याशु अत्युग्रम् उन्मादं रोगं कुर्यात्। इति पैत्तिकोन्मादस्य निदानपूचकसम्माप्तिः। तस्य रूपमाह-अमत्यादि। तस्योन्मत्तस्यामर्षादिभावाः, सन्तजनादयः, प्रच्छायाघभिलाषाः पीता च भाः पित्तकृतस्योन्मादस्य लिङ्गम् । अमोऽक्षमा। संरम्भ आरभटी । सन्तजनं परेषां त्रासजननम् । अभिद्रवणं पलायनम् । रोषः क्रोधः। प्रच्छायश्च शीतान्नजले च तेषामभिलाषाः। पीता शरीरस्य भा इति ॥८॥ चिकित्सितं वक्ष्यामीयुक्तम् । चिन्त्यादिः येषां ते कामक्रोधादयो गृह्यन्ते। आदिशब्द जक्तप्रकारवाची । अस्थाने विषये हासादोन्यस्थानहासस्मितादीनि ॥ ६ ॥७॥ चक्रपाणिः-अजीर्णेत्यादिना पित्तोन्मादमाह । चितमित्यनेन चयपूर्वकं चयात् पूर्वकालदेन पिक्षस्य महान्तं कोपं दर्शयति । चयपूर्वकोऽतिदोषकोपमूलत्वान्महान् भवति । अन्ये तु चितशब्देन प्रकोपमिच्छन्ति। अत्युमिति तीववेगम् । पूर्ववदित्यनेन वातोन्मादवत् । अमर्षः अक्षान्तिः । संरम्भ आरभटी। विनग्नभावो विवस्त्रत्वम् । अतिद्रवणं त्वरितगमनम् । प्रच्छायः प्रवृद्धछायो देशः॥८॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy