SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पम अध्यायः ] चिकित्सितस्थानम् । शटोवचाजगन्धैला - सुरसैश्च विपाचितम् । शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ॥ ५३ ॥ हिङ्ग सोवच्चेला Acharya Shri Kailassagarsuri Gyanmandir हवुषाव्योषवृश्चीर - चव्यचित्रक सैन्धवैः । साजाजोपिप्पलीमूल-दोप्यकैर्विपचेद् घृतम् ॥ मातुलुङ्गदधिचीर- कोलमूलकदाड़िमैः । रसैश्च वातगुल्मघ्नं शूलानाहविमोक्षणम् ॥ योन्यशग्रहणीदोष - कासश्वासारुचिज्वरान् । वस्तिहृत् पाश्वशूलञ्च घृतमेतद् व्यपोहति ॥ ५४ ॥ हषाद्यं घृतम् । २५७६ सर्पिः । गङ्गाधरः - हिङ्गित्यादि । वेतसमम्लवेतसम् | अजगन्धा यमानी । सुरसः sdayर्णासः । एते कल्काः दना चतुर्गुणेन सर्पिः विपाचितम् । हिङ्गसौवच्चालाद्यं घृतम् ॥ ५३ ॥ गङ्गाधरः- हवुषेत्यादि । हनुषा स्वनामख्याता । वृश्वीरं श्वेतपुननवा । अजाजी जीरकम् । दीप्यकं यमानी । दीप्यकान्तैः कल्कैः मातुलुङ्गरसafi क्षीर- शुष्कवदरकाथ - शुष्कमूलक- काथ- दाड़िमफलरसैः प्रत्येकं घृतसमैघृतं पिवेत् । हवपाद्यं घृतम् ॥ ५४ ॥ For Private and Personal Use Only स्वरसादिभिरपि क्षीरार्थो व्याख्येयः । हिङ्गाद्यैरिति हिङ्गादीनां कल्कः, दधि चतुर्गुणं 1 द्रवम् ॥ ५२/५३ ॥ चक्रपाणिः - हवषादिकल्कः मातुलुङ्गादीनि पञ्च द्रवाणि स्नेहसमानि । "पञ्चप्रभृति यत्र 'वाणि स्नेहसंविधौ । तत्र स्नेहसमानि" इति वचनात् दाडिमस्यापि रसान्तरसान्निध्याद् द्रव एव ग्राह्यः । उक्तं हि विश्वामित्रे—' पृथ्वी काजीरक व्योष - हपुषाजाजिसैन्धवैः । सचन्यपिप्पलीमूलैर्वह्निदीप्यकसंयुतैः । मूलदाडिमकीलानां रसे दक्षि पयस्यपि । सिद्धं घृतं जयेद गुल्मं सन्दीपनं परम् ॥” इति ॥ ५४ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy