SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता चिकित्सितस्थानम । प्रथमोऽध्यायः। अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ गङ्गाधरः -अथ सामान्यतश्चिकित्सायां हेतुभूतानि यावन्ति भवन्ति तावन्ति श्लोक निदान-विमान-शारीरेन्द्रियाणां स्थानेषु पञ्चसूपदेशानन्तरमतः प्रतिरोगं हेतुलिङ्गौषधज्ञानार्थ स्वस्थातुरपरायणौषधज्ञानार्थश्च श्लोकस्थाने कृतोद्देशचिकित्सितस्थानमारभमाण आचाय्यस्तत्रोद्दिष्टरसायनादाध्यायान क्रमेण चिकित्सितमुपवर्णयितुं तत्रोद्दिष्टमभयामलकीयादिकरसायनपादानु चक्रपाणिः --पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्या इत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते। रसायनवाजीकरणसाधनमिति यथा चिकित्सोच्यते, तथानन्तरमेव वक्ष्यति ; तखापि ज्वरादिचिकित्सायाः प्राक रसायनवाजीकरणयोर्महाफलत्वेन २८४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy