SearchBrowseAboutContactDonate
Page Preview
Page 1573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८०२ चरक-संहिता। । उत्तरवस्तिसिद्धिः रसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं वस्तिं दद्यात्, शुक्रमूत्रवर्चसामनिलगुल्महृद्रोगाध्मान-अध्नपृष्ठकटीग्रह-संज्ञानाशबलक्षयेषु वा ॥ १२ ॥ __ हवुषाकुड़वो द्विगुणोऽर्द्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृतफलतैलयुक्तो वस्तिः सर्वाङ्गविस्मृतवातरक्तशुकविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्चेति । ह्रखपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमघुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकषितस्य वस्तिः। बलातिबलापामार्गात्मगुप्ताष्टपलार्द्धक्षुण्णयवाञ्जलिकषायः पूर्व. ववस्तिः स्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः ॥ १३ ॥ निरूहप्रमाण शेष कलावताय्य पूतं कृता तत्र मधुकादिकल्कं दत्त्वा गुड़ादियुक्तं मुखोष्णश्च वस्तिं दद्यात् । शुक्रेत्याद्याशीः॥१२॥ गङ्गाधरः-हबुपेत्यादि। हबुषार्द्धभागं यवमढेक्षुण्णं अर्द्धक्षुण्णयवः हवुषाद्विगुणः दत्त्वा क्षीरे समजले पक्त्वा क्षीरावशेषः काथः मध्वादियुक्तो वस्तिः सर्वाङ्गविस्तवातादिषु हितः वागबुद्धयादिजननश्चेति । इस्वेत्यादि। शालपादिपञ्चमूलस्य कषायः क्षीरोदकसिद्धः समानक्षीरे जलेऽष्टगुणे शालपादिपञ्चमूलं पत्ता पादशेषः कषायः पिप्पल्यादिकल्कयुक्तो गुड़ादियुक्तश्च क्षीणादेर्वस्तिः। बलेत्यादि। बलादीनामष्टपलानि अद्धक्षुण्णस्य यवस्याञ्जलिः कुड़वं तेषामष्टगुणे जले काथः, कश्चनाह क्षीरोदके सिद्धः कषायः पिप्पल्यादिकल्कयुक्तः गुडघृततललवणयुक्तश्चेति पूर्ववद वस्तिः क्षीणविषमज्वरकषितस्य स्थविरादीनां पथ्यतमः॥१३॥ काथरिभाषयैव कर्तव्याः। भत्र च निरूहप्रमाणं शेषं कषायं मधुकमदनादिनोक्तं सि वरितं दद्यात् ॥ १०-१२॥ .... चक्रपाणि:-हपुषेत्यादिका सप्तमः । क्षुण्णाः शुष्काः पुनः कथिताः । भपक्षीणपरानुबन्ते इत्यादि अधिकमल प्रदेशे काश्मीराः पठन्ति । हस्वपञ्चमूलीत्यादिकोऽष्टमः। बरूतियापा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy