________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वास्तसिद्धि
३७८४
चरक-संहिता। मधूकमधुकद्राक्षा-दूर्वाकाश्मर्यचन्दनैः । शर्कराचन्दनद्राक्षा-मधुधात्रीफलोत्पलैः॥ रक्तपित्ते प्रमेहे च कषायः सोमवल्कतः । वस्तिदेयो विधिज्ञ न भिषजा युक्तिकल्पितः ॥ २५ ॥
तत्र श्लोकाः। त्रिकास्त्रयोऽनिलादीनां चतुष्काश्च परे त्रयः । पक्वाशयविशुद्धार्थ वृष्याः सांग्राहिकास्तथा ॥ परिस्रावे तथा दाहे परिकत्तें प्रवाहणे।। सातियोगे मतो द्वौ द्वौ जीवादाने तथा त्रयः॥ द्वे रक्तपित्ते मेहे च एकस्त्रिंशच्च पञ्च च । सुलभाल्पौषधक्लेशा कतयो गुणवत्तमाः॥ २६ ॥ गुल्मातिसारोंदावत-स्तम्भसङ्कचितादिषु। सङ्गिकाङ्गरोगेषु रोगेष्वेवंविधेषु च ॥ गङ्गाधरः-मधूकेत्यादि । मधूकादिचन्दनान्तः काथ एकः, शकरादुनत. पलान्तः काथो द्वितीयः। सोमवल्कतः काथरतृतीयः इति त्रयः कषाया वस्तयो रक्तपित्ते प्रमेहे च हिताः ॥२५॥
अयश्च यद्यपि लोकविहितो वस्तिः, तथापि श्लोकाद्ध रिति प्रतिज्ञा मूरिप्रयोगाणां श्लोका बिहिवारेम ज्ञेया। किंवा अनापि गोऽव्यजेत्यादिना श्लोकविहित एव व्यवस्थितः, पूर्वार्द्धन तु तस्येसिकर्तव्यसोच्यते, इतिकर्तव्यताभिधानश्च श्लोकादितिरेकेणापि भवतीति नियोगान्तरेष्वपि एटम्। रस पिने प्रमेहे इतिच्छेदः। सोमवल्को विट खदिरः। एतौ द्वौ मिलित्वा संग्रहे पठितौ। रमपित्ते प्रमेहे अत्यनेन संग्रहो व्यक्त एव । २२-२५॥
पाणि-सुखभाल्पौषधक्लेशा इति सुलभा भल्पौषभक्त शाश्च । अनुक्तवस्तिपमाना
For Private and Personal Use Only