SearchBrowseAboutContactDonate
Page Preview
Page 1546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म भन्याया] सिद्धिस्थानम्। ३७७५ तत्र श्लोको। त्रोणि यस्मात् प्रधानानि मण्यभिहतेषु च। तेषु.लिङ्ग विकित्साश्च रोगभेदाश्च सौषधाः॥ विधिरुत्तरवस्तैश्च नस्तःकर्मविधिस्तथा। षड्व्यापदभेषजं सिद्धौ माध्याये प्रकीर्तितम् ॥ १६ ॥ इत्यनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने त्रिमीयसिद्धिर्नाम नवमोऽध्यायः ॥ ६ ॥ पुमान् यथोक्तशिरोरोगशमनस्नेहेञ्जलिं मज्जयिला नस्तो दद्यात् । न चोत्सिङ्घ। अतिशयेनोसिङ्घन न कुय्यात्। स प्रतिमर्षः खल्ल देहानां दाढरकत् ॥ ५८॥ गाधरः-अध्यायाथमाह-तत्र श्लोकाविति । त्रीणीत्यादि । पठ्यापनभेषजम् भामभकटवातपित्तकफातिसारोऽतियोगनिरूहभेषजम् ॥५२॥ गङ्गाधरम्-अध्यायं समापयति-अग्नीत्यादि। .... अमिवेशकते तन्त्रे चरकातिसंस्कृते । सिद्धिस्थानेऽष्टमेप्राप्ते तस्मिन् हड्क्लेन तु। प्रतिसंस्कृत एवात्र नवमेऽध्याय एव च। त्रिमर्मीयसिदामिधे वैद्यगङ्गाधरेण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमेत्र तु। स्कन्धे त्रिमीयसिद्धिनेवमोऽध्याय एव यः। तस्य जल्पाभिधा शाखा नवमी तु समापिता॥९॥ मान् । प्रतिमविधिमाह-नस्त इत्यादि। स्नेहाङ्ग लामति स्नेहपूरितामङ्ग लिम्। सम्वदेति सम्बत। दाव्य कृदिति शिकिपालादिदाढ्यं कृत् । अयं प्रतिमर्षः स्वरूपस्नेहप्रमाणोऽनुतसिंहमा सार्वकालिको शेयः। यस्तु भूरिस्नेहमानः नासौ सार्वकालिक । यदुतम् - ईष. इतसिंहनात् स्नेहो यावान् वक्त प्रपद्यते। नस्तो निषिक्तं तं विद्यात् प्रतिमर्ष प्रमाणतः" तथा "प्रतिमन्तु न पिबेत् कण्ठानयभयाधरः। यावत्रस्नेहो व्रजेदास्यं तत्प्रमाण वस्त्र " ति। बीणीपादिसंग्रहो व्यकार्थः ॥ ५७-५९ ॥ इति महामहोपाध्यायधरकचतुराननश्रीमश्चक्रपाणिवत्तविरचिवायामायुर्वेददीपिकाया ........ परकतात्पर्य टीकायां सिद्रिस्थानव्याख्यायां सिमर्मीयसिदिव्याख्या नाम नवमोऽध्यायः॥९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy