SearchBrowseAboutContactDonate
Page Preview
Page 1544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म मध्यान सिद्धिस्थानम्। विरिक्तशिरस तूर्ण पाययित्वाम्बु भोजयेत् । लघु त्रिष्वविरुद्धञ्च निवातस्थमतन्द्रितम् ॥ ५२ । विरेकशून्यो ® दोषस्य कोपनं यस्य सेवते । स दोषो बिचरंस्तत्र करोति स्वान् गदान् बहून् ॥ यथास्वं विहितां तत्र क्रियां कुर्याद् विचक्षणः। अकालकृतजातामा रोगाणामनुरूपतः॥ ५३ ॥ अजीणे भुक्तभक्त च तोयपीतेऽथ दुदिने । प्रतिश्याये नवे साने स्नेहपानेऽनुवासने ॥ नराणां + स्नेहन रोगान् करोति श्लैष्मिकान् बहून् । तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिविधिहितः ॥ ५४॥ चामे विरेचने गर्भे व्यायामाभिहतेष्वपि । पातो रूक्षण नस्येन क्रुद्धस्तान् जनयेद् गदान् ॥ घणमोषध धमेत् । तेन विरिक्तशिरसं तं निवातस्थमतन्द्रितं तूर्णमम्बु पाययिता भोजयेत्, त्रिषु दोषेषु यदविरुद्धं लघु च भोज्यं भवेत् ।। ५२ ॥ गङ्गाधरः-कस्मात् त्रिष्वविरुद्ध भोजयेदित्यत आह-विरकेत्यादि । शिरोविरकेण शून्यो जनो यस्य दोषस्य कोपनं द्रव्यं सेवते, स दोषः कुपितः सन् तत्र शिरसि विचरन् सन् खान् तद्दोषसम्भाव्यान् बहून् गदान् करोति । तचिकित्सामाह-तत्र यथास्वं विहितां क्रियां कुर्यात्। अकाले नस्तकम्म दोषानाह-अकालेत्यादि। अकालकृतनस्तःकम्मै बहून् श्लष्मिकान् रोगान् करोति। तत्र रोगेषु श्लेष्महरः सव्वस्तीक्ष्णादिविधितिः॥५३॥ ५४॥ .. गङ्गाधरः-शाम इत्यादि । क्षामादिषु रूक्षेण नस्येन वातः क्रुद्धः सन् तान् पाल्या' इत्यादिनाः। विरिक्तशिरसमित्यादि सर्वविरेचनसाधारणम्। सिध्विति वातादिव। विरेकशुद्ध इति शिरोविरेकशुद्धः। दोषस्याकोपनं सेवेत इति योज्यम्। मकालकृतजानाज रोगाणामनुरूपत इति अकालकृतशिरोविरेचनजातानां रोगाणामनुरूपतचिकित्सा फुग्योदित्यर्थः ॥ ४४-५३॥ विरेक्शुद्ध इति चक्रधनः पा नावनं स्नेहनमिति पक्रसम्मतः पाठः । ४७३ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy