SearchBrowseAboutContactDonate
Page Preview
Page 1534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म मध्यायः ] सिद्धिस्थानम् । स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः। परिहारस्य सव्यापत् सम्यग्दत्तस्य लक्षणम् ॥ ३३ ॥ स्त्रीणामार्त्तवकाले तु प्रतिकम्मेदमाचरेत्। गोसना सुखं स्नेहं तदादत्ते ह्यपावृता। गर्भ योनिस्तदा शीघ्र जिते गृह्णाति मारुते ॥ ३४ ॥ वस्तिरेषु विकारेषु योनिविभ्रंशजेषु च। योनिशूलेषु तीव्रषु योनिव्यापत्स्वस्तृग्दरे॥ अपस्रवति मूत्रे च विन्दुं विन्दुं स्रवत्यपि । विदध्यादुत्तरं वस्तिं यथाखौषधसंस्कृतम् ॥ ३५ ॥ पुष्पनेत्रदीर्घा द्वादशालां घृताभ्यक्तां सुकुमारां श्लक्ष्णनिम्मेलादिरूपाम् अभङ्गरामजुं तां वर्ति प्रवेशयेदित्यन्वयः। ताश्च वत्तिं पायो चाइष्ठसम्मितां प्रवेशयेदिति ॥३२॥ . गङ्गाधरः-स्नेह इत्यादि। मूत्रमार्गेण दत्त स्नेहे प्रत्यागते परिहारस्य आनुवासनिको विधिः काय्यः। सव्यापत् सम्यगदत्तस्य च लक्षणमानुवासनिर्क विधात् ॥ ३३॥ . गङ्गाधर-अथ स्त्रीणामुत्तरवस्तिमाह-स्त्रीणामित्यादि । स्त्रीणामावकाले खिदं प्रतिकर्म खल्वाचरेत् । किमित्यत आह-तदा ह्यात्तेवकाले गर्भासना गर्भ आसनं यस्याः सा योनिः स्नेह सुखमादत्ते, हि यस्मादपाहता। तेन जिते मारते तदा योनिः शीघ्र गर्भ गृह्णाति ॥ ३४॥ - गङ्गाधरर-केषु वस्तिदय इत्यत आह-वस्तिरित्यादि। एषु विकारेषु स्त्रीणां वस्तिः। मूत्रे खपत्रपति विन्दु विन्दु सवति च मूत्रे उत्तरं वस्ति विदध्यादिति ॥ ३५॥ मिति पायौ स्नेहप्रवृत्त्यर्थ दीयमानाङ्ग ठसमाना कर्तव्या। ताभ्यामिति मेदगुदाभ्यां दत्तवन्ति भ्याम् । . सत्तरबस्तेरनुवासनवत् सेव्यपरिहारव्यापत्सम्यगदत्तलक्षणान्यतिदिशमाह-भानुः पासनिको विधिरित्यादि ॥ ३२ ॥३३॥ पाणि:-आवकाले त्वौत्सर्गिककालोतं. स्त्रीणामुत्तरवस्तिदानमाविकाले विधत्ते । भाविकालदाने हेतुमाह-गर्भाशनेत्यादि। गर्भाशना गर्भशय्या गर्भाशय इत्यर्थः। भन्मे तु योनिमाहुः। भादत्त इति सम्यग् गृह्णाति। अपावृतेति भपगतसञ्चितरजोरूपावरणा स्त्रीणाम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy