SearchBrowseAboutContactDonate
Page Preview
Page 1518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 नवमोऽध्यायः। अथातस्त्रिमीयां सिद्धिं व्याख्यास्यामः, - इतिह स्माह भगवानात्रेयः ॥१॥ सप्तोत्तरं मर्मशतमस्मिन् शरीरे स्कन्धशाखाश्रितमग्निवेश ! तेषामन्यतमस्य प्रपीड़या समधिका पीड़ा भवति चेतनानिबन्धवैशेष्यात्। तत्र शाखाधितेभ्यो मर्मभ्यः स्कन्धाश्रितानि । गङ्गाधरः-अथाध्यायोदेशक्रमात् त्रिमीयसिद्धिमाह-अथात इत्यादि। सर्व पूच्वद व्याख्येयम् ॥१॥ 7. गाधरः-सप्तोत्तरमित्यादि। अत्र स्कन्धः शिरोग्रीवमन्तराधिश्च । शाखा पाणिपादं न तु रक्तादयो धातवः। अन्याङ्गपीडामपेक्ष्य समधिकपीडा भवति चेतनानिवन्धवशेष्यात्। यत्र यत्रागावयवे चेतनाधातोविशेषनिबन्धोऽस्ति सत्र तत्राधिकपीड़ा भवतीति । तत्रेत्यादि । शाखाश्रितमम्मेभ्यः स्कन्धाश्रितानि पाणि-प्रास्तयोगीयानन्तरं विमर्मायसिदिरुच्यते। लिमम्मंजरोगायिव्यापदां वस्तिपाचकित्सापदर्शनार्थ ग्यापतिकारानन्तरं वस्तिप्रयोगाधिकारश्च पूर्वाध्यायावनुवर्तते । किंवा बसिन्यापचिकित्सा पूर्वाध्यायादिकृता, वस्तिव्यापदश्च सिमर्मजा अपि रोगा भवन्ति, तेषा ज्ञानपूर्वकचिकित्सोपदर्शनार्थ तिमोयसिद्धिरुच्यते। एतदध्यायवक्तव्याश्च गदास्विमर्मीयविकसितेऽत्यर्थविस्तरभयानोक्ताः, त इह प्रतिपाद्यन्ते। अतापि मर्मशब्देन मर्मगता गदा अत्यन्तै, तानधिकृता सिद्रिस्चिमीया सिदिः ॥१॥ पाणिः-सप्तोत्तरं मर्मशतमिति शरीरसंख्याधिकृतम, तच्च मांसशिरास्नायवस्थिसन्धिषु निष्टिम् । सन्धशब्देनान्सराधिरुच्यते। शाखाशब्देन चेह शाखेव शाखेति कृत्वा वाइवयं महाद्वयोज्यते ; मेह शाखाशब्देन रक्तादिधातूनां ग्रहणम्, स्कादिधातूनां स्कन्धेऽपि विध. मानत्वात्। तत्र शाखाश्रितानि चतुश्चत्वारिंशन्माणि, शेषं सन्धाश्रितम् । यत सुश्रतेविषामेकादशैकस्मिन् सक्दिन भवन्ति, एतेनेतरसक विवाहू च व्याख्यातौ । उदरोरसोदश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूद सप्तत्रिंशत्' इति । एतन्मर्मणाच प्रत्येक विभाग उक्तः, एतेषान 'वन इये" इत्यादिना अपनोऽनुसरणीयः। सप्तोत्तरशतमर्मणाममर्मशरीरदेशविलक्षणं धर्ममाहतेषामित्यादि। चेतनानिबन्धवैशेष्यादिति यस्मात् मर्मसु चेतनाधातुर्विशेषेण निबद इत्यर्थः। तनानिबन्धश्च मम्मंस्खाष्ट एव मर्मपीड़या विशेषपीड़ादर्शनादुन्नीयते। शाखाना सदाश्रितस्वादिति यस्माच्छाखा भपि स्कन्धाश्रिताः, तेन स्कन्धाभितशाखाश्रितेभ्यः साक्षात् सन्याश्रित For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy