SearchBrowseAboutContactDonate
Page Preview
Page 1495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagar ३७२४ चरक-संहिता। वस्तिव्यापतिदिः स्निग्धखिन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते । तस्य लिङ्ग चिकित्साश्च शोधनाभ्यां समाचरेत् ॥ ६॥ पृश्निपर्णी स्थिरां पद्म काश्मयं मधुकोत्पलम् । पिष्टा मात्रां मधूकानां क्षीरे तण्डुलधावने॥ द्राक्षायाः पक्कलोष्ट्रस्य प्रसादो मधुकस्य च । विनीय सघृतं वस्तिं दद्याद दाहेऽतियोगजे ॥७॥ आमदोषे निरूहेण मृदुना दोषहारिणा। मूच्छेयनिलो मार्ग रुणाग्नि हिनस्ति च॥ गङ्गाधरः-इत्ययोगव्यापदं सचिकित्सितमुक्त्वाऽतियोगव्यापदमाह-स्निग्धेत्यादि। स्निग्धविन्न पुस मृदुकोष्ठे तीक्ष्णोष्णो वास्ततियुज्यते । तस्य लक्षणं चिकित्साश्च शोधनाभ्या वमनविरेचनाभ्यामतियागयुत्ताभ्यां समा• चरेत्। अतियोगयुक्त वमन विरेचन व याल्लङ्गमुक्तं तद् विश्वे यम्, तत्र चिकित्सा च योक्ता तां समाचरत् ॥ ६॥ गङ्गाधरा-पृश्निपर्णीमित्यादि। तत्रातिनिरूहयोगे जातदाहे मधुकानां मात्रां पिष्ट्वा, अथवा द्राक्षाया मात्रां पिष्ट्वा तण्डुलधावन क्षीरे स्थापितायाः प्रसादः स्वच्छभागः, एवं क्षीरेण तण्डलान् धोतान् कृखा तण्डलधावन तस्मिन् क्षीरे लोष्ट्र दग्ध्वा पक्व प्रक्षिपेत् तस्य यः प्रसादः स्वच्छभागस्तथा यष्टिमधुकस्य मात्रां पिष्ट्वा तण्डुलान् क्षीरे धोतान् कृखा तण्डुलधावनं क्षीरे स्थापितस्य यः प्रसादः स्वच्छभागस्तत्र प्राश्नपादुउत्पलान्तानामन्यतमं विनीय तत् कल्कीकृत्य तद्वं सघृतं वास्तं दद्यात् ।। ७॥ गङ्गाधरः-आमदोष इत्यादिना क्लम व्यापदमाह-आमदोषे दोषहारिणा मृदुना निरूहेगानिलो मूच्र्छयति कुप्यति। स कुपितोऽनिलो मार्ग रुणद्धि चक्रपाणिः-भयोगमभिधाय अतियोगमाह-स्निग्धस्विन इत्यादि। अतियुज्यत इति अतियोगकारको भवति। शोधनाभ्यां समाचरेदिति वमनविरेचनातियोगोक्तचिकित्सा समाचरेत्। वस्त्यतियोगजे दाहे विशिष्टां चिकित्सामाह-पृश्निपणीमित्यादि। मन्त्र श्रीरादिषु पद्रवेषु कल्कस्य विलयनम्, द्राक्षादिप्रसादः शीतकषायवत् कृतो ज्ञयः॥६॥ - चक्रपाणिः-आमदोष इत्यादिना क्लममाह। आमदोष सति दसन निरूहेण ईरिसो कोष इति योज्यम् । दोषशब्देन चान पित्तकफी आमसहितौ मागावरको शेयो। मार्ग हतिोहे For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy