SearchBrowseAboutContactDonate
Page Preview
Page 1475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ वमनविरेचनव्यापवसिद्धिः ३७०४ चरक संहिता | चारोत् क्लिष्टो यथा वस्त्रे मलः संशोध्यतेऽम्बुना । स्नेहस्वेदैस्तथोत्क्लश्य शोध्यते शोधनैर्मलः ॥ ८ ॥ अजीर्णे वर्द्धते ग्लानिर्विबन्धश्चापि जायते । पीतं संशोधनञ्चैव विपरीतं प्रवर्त्तते ॥ ६ ॥ अल्पमात्रं महावेगं बहुदोषहरं सुखम् । लघुपाकं सुखाखादं प्रीणनं व्याधिनाशनम् ॥ अविका विपन्नञ्च नातिग्लानिकरञ्च यत् । गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम् ॥ १० ॥ मित्यादि । अग्निर्यथाद्र काष्ठं सर्व्वशो विष्कन्दयति विशोषयति तथा स्विन्नस्य नरस्य दोषान् भैषज्यं विरेचनौषध सर्व्वशो हरति । क्षारेत्यादि । वस्त्रे क्षारोद क्लिष्टो मलो यथाम्बुना संशोध्यते, तथा स्नेहस्वेदः शरीरे उत्क्लेश्य मलः शोधन मनादिभिः शोध्यत इति । इति शोधन विधिरुक्तः ॥ ८ ॥ गङ्गाधरः– अथ अजीर्णे शोधनौषधपाने दोषमाह - अजीर्ण इत्यादि । अजीर्ण पूर्व्वाहारे शोधनौषधे पीते ग्लानिः प्रवर्त्तते, विबन्धश्च जायते शारीरमळ न निःसारयति ॥ ९ ॥ गङ्गाधरः- संशोधनद्रव्यगुणमाह- अल्पमात्रमित्यादि । यत् संशोधनमोप यद्यल्पमात्र प्रयुक्तं महावेगादि स्यात्, तदा तदौषधं मात्रावद् विद्यात् ॥ १० ॥ For Private and Personal Use Only सर्व्वतः स्थितं द्रवम् आकर्षति । अग्निदृष्टान्तेन सम्यग दोषस्य आहरणमुच्यते । तृतीयेन दृष्टान्सेन स्नेहस्वेदयोर्मिलितयोः फलमुच्यते । क्लिष्टमिति मलिनम् । उत्क्के इथेति क्षीराग्निसम्बन्धात् समुत्क्लश्य ॥ ८ ॥ चक्रपाणिः-शोधन सम्यग्योगसामग्रयभिधाने प्रोकस्नेहस्वेदयोः फलमभिधाय क्रममासस्य जीण पोतमित्यस्य विपर्यये दोषमाह-अजीर्णे वर्द्धते ग्लानिरिति । भजीर्णावस्थायां पीते हो सहली ग्लानिर्भवति । विपरीतं प्रवर्त्तत इति वमनमधो याति विरेचनचोद्ध" याति ॥ ९ ॥ चक्रपाणिः— मात्रावदिति यदुक्तं तदृविवृणोति — अल्पमासमित्यादि । अल्पमात्रं महामं अपमानत्वे सत्यपि महावेगम् । अविकाराविपसमिति ईषट्विकारकारी । साझावदिति प्रशस्त
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy