SearchBrowseAboutContactDonate
Page Preview
Page 1459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६८८ चरक-संहिता। स्नेहव्यापदिको सिद्धिः शीतोऽल्पो वाधिके वाते पित्ते तूष्णः कफे मृदुः। अतिभुक्ते गुरुवर्चः-सञ्चयेऽल्पबलस्तथा ।। दत्तस्तैरावृतः स्नेहो न यात्यभिभवादधः । अभुक्तेऽनावृतत्वाच्च यात्यूद्ध तस्य लक्षणम् ॥ १०॥ स्तम्भोरुसदनाध्मान-ज्वरशूलाङ्गमईनैः। पार्श्वरुग्वेष्टनैर्वियात् स्नेहं वातावृतं भिषक् ॥ स्निग्धाम्ललवणोष्णौस्तं रामापीतQ तैल्वकैः । सौवीरकसुराकोल-कुलत्थरससाधितैः॥ वातावृतस्य पित्तामृतस्य कफातृतस्यात्यन्नाटतस्य पुरीषाकृतस्याभुक्ते च प्रणीतस्य दत्तस्य स्नेहवस्तः षड़ापदः स्युः। कथं स्यात्-शीत इत्यादि। अधिके वाते शीतस्तथाल्पपरिमितः स्नेहवस्तिः, अधिके पित्तेऽत्युष्णः स्नेहवस्तिः, अधिके कफेऽतिमृदुः स्नेहवस्तिः, अतिमुक्तेऽत्यन्ने गुरुः स्नेहवस्तिः, वचःसञ्चये पुरीषाहतेऽल्पवलोऽल्पवीय्यः स्नेहवस्तिदत्तः सन् तर्वातादिभिराहतः सन् स्नेहोऽभिभवानाधस्तादायाति। अभुक्ते व्यापदमाह-अभुक्त इत्यादि। अभुक्ते शून्योदरे दत्तः स्नेहवस्तिरनातखादूद्ध याति॥१०॥ ___ गाधरः-आसां यापदां लक्षणमिदं पृथगुच्यते । स्तम्भ इत्यादि। स्तम्भादिभिर्वातावृतं स्नेहं विद्यात् । स्निग्धाम्लेत्यादिना वातावृतव्यापचिकित्सामाह । तं वातावृतस्नेहं स्निग्धाम्ललवणोष्णः रास्ना पीतद्रुः सरलद्रमस्तित्वको क्रियमाणा उच्यन्ते। प्रतिज्ञातं हि मिथ्याप्रणिहितानां व्यापद इति, तेन स्नेहायोगातियोगजन्य. न्यापदामिहानबसर एव। अनुवासनायोगातिजन्याश्व व्यापदः कल्पनासिद्धावेवोक्ताः, उद्भेषजञ्चातिस्नेहिते शोधनवस्तिः, अस्नेहिते पुनः स्नेहवस्तिदानमेव ज्ञेयम्। एसच "तस्माविल्या संस्मेसो निरूपवानुवासितः" इत्यादिनोक्तस्वात्, प्रसङ्गनेहोक्तम् । यथाक्रमं पड़ मापद हेतुमाह-शीत इत्यादि। गुरुरिति गुरुत्वयुक्तः। वर्चःसञ्चयेऽल्पबल इति सचितमले सति अस्पबलो बर्ष सम्बयप्रवत्तं नाक्षम इत्यर्थः। तैरावृत इति पदं प्रत्येकं वातादिषु पासु योजनीयम्। अभिभवादपीति वातादिनाऽऽवृतमार्गत्वान याति । तथा तेन वातादिनोल्पणेनाऽभिभूतगुणत्वाचन माति। अनावृतत्वादिति भन्ने नाऽनूद्ध मार्गपिहिसस्वात्। तख पक्षणमिति यथाक्रमं वातायावृतस्य लक्षणं वक्ष्यमाणस्तम्भादि। वेष्टनैरिति पाचवेरेव। एते । [सम्पादयो बालानेहमहिम्नेष जायन्ते, तेन स्नेहप्रयोगात् पूर्व न भवन्त्येव । सनातलं For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy