SearchBrowseAboutContactDonate
Page Preview
Page 1435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६४ चरक-संहिता। वस्तिसूत्रीयसिद्धिः समीक्ष्य दोषोषधदेशकाल-सात्माग्निसत्खादिवयोबलानि । वस्तिः प्रयुक्तो नियतं गुणाय स्युः सर्वकर्माणि च सिद्धिमन्ति॥३ सुवर्णरूप्यत्रपुताम्ररीति-कास्यास्थिलोहदु मवेणुदन्तैः। नालेंविषाणैर्मणिभिश्च तैस्तैः कार्याणि नेत्राणि त्रिकर्णिकानि॥ षड्वादशाष्टाङ्गलिसम्मितानि षड्विंशतिद्वादशवर्षजाते। स्युमुद्रकर्कन्धुसतीनवाहि-छिद्राणि वा पिहितानि वापि ॥ वस्तिरित्यादि। के वस्तयः केषु हिता इत्यन्तमन्वपृच्छत् । महर्षिरिदं श्रुखोत्तरं वचः माह-समीक्ष्येत्यादि । दोषादीनि समीक्ष्य प्रयुक्तो वस्तिगुणाय नियत स्यात्। सर्वकर्माणि च सिद्धिमन्ति स्युः। इति वस्तिनरेभ्यः किमवेक्ष्य दत्तः स्यात् सिद्धिमानिति प्रश्नस्योत्तरम् ॥२॥३॥ गङ्गाधरः किम्मयमस्य नेत्रमित्यस्योत्तरमाह-सुवर्णेत्यादि। वस्तौ नेत्राणि सुवर्णादिभिस्त्रिकणिकाणि संवत्सरादिषड्वर्षपर्यन्तवयसि जाते षडङ्गलानि ततः सप्तवर्षादिद्वादशवषपर्यन्तवयसि वष्टाडलानि त्रयोदशवर्षावधिविशतिवर्षादियावद्वयसि जाते द्वादशाङ्गुलानि नेत्राणि कार्याणि। सुश्रते विशेषत चक्रपाणिः-समीक्ष्येत्यादि । अन्न दोषादयो ये दश प्रोक्ताः परीक्षणीयाः, तेष्वेव उपकरूपनीयोक्तदोषभेषजाय कादशकस्य तथा रोगभिषगजितीयोक्तद्वादशकपरीक्ष्यस्य वाऽवरोधो व्याख्येया, अनुक्कावरोधश्चायं योनिब्यापदिक एवास्माभिरुतोऽनुसरणीयः। समीक्ष्येति ज्ञानपूर्वकमवेक्ष्य । सर्वकर्माणि चेति वमनादीनि च दोषादीनवेक्ष्य प्रयुक्तानि गुणकराणि भवन्ति ॥३॥ चक्रपाणि:-किम्मयमस्य नेत्रं स्यादिस्यस्य प्रश्नस्योत्तरम्-सुवर्णेत्यादि । वपु सीसकम्, रीतिः पित्तलम, विषाणैरिति महिषादिशुरैः, सुकर्णिकानीति सुसमाहितकर्णिकानीति, त्रिकर्णिकानीति केचित् पठन्ति, त्रिकर्णिकत्ववान वक्ष्यमाणम्। कीदृकप्रमाणाकृतीत्यस्योत्तरम्-पडित्यादि । षडलमेकवर्षात् प्रभृति द्वादशवर्षे यावत्, द्वादशवर्षस्याष्टाङ्गुलं नेत्रं भवति, विंशतिवर्षस्य द्वादशाङ्गलं नेतं भवति। अस व्युत्क्रमाभिधानेन षड्वर्षादाग विंशतिवर्षादूई नेतविकल्पो नास्ति, षड़ वर्षादूई नेतमानविकल्पोऽस्तीति दर्शयति। तेन षड़ वर्षादूर्द प्रत्यब्दं अङ्ग लि. तृतीयभागवृद्धिर्भवति। द्वादशादूई प्रत्यन्दमाङ्ग लवृदिरेव युक्त्या मानपूरणं भवति । सुश्रुते नेतमानभेद अक्तः, स नातिविरोधकारितया उपेक्षणीय एव। उक्तं हि तन्त्र-“साम्बतू. सरिकाद्वादशवर्षागां षडष्टदशाङ्ग लं नेत्रम्, पञ्चविंशतिवर्षादूद्ध द्वादशाङ्ग लम्" इति । मुद्रादिवाहिच्छिवस्वं यथासंख्यं षड् द्वादशाष्टाङ्ग लनेतेषु ज्ञेयम्। कर्कन्धुशब्देनेह तदस्थि गृह्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy