SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म भध्याय सिद्धिस्थानम् । ३६३३ संसृज्य भक्तं नवमेऽहि सर्पिस्तं पाययेद वाप्यनुवासयेद् वा। तैलाक्तगात्राय ततो निरूहं दद्यात् त्राहानातिवुभुक्षिताय ॥११॥ प्रत्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथाहम्। नरस्ततो निश्यनुवासनाहों नात्यशितः स्यादनुवासनीयः ॥१२॥ ___ गङ्गाधरः-लिङ्ग तथवातिकृतेष्वित्यस्योत्तरमुक्त्वा का संया किं गुणाः केषु कश्च वस्तिरित्येषामुत्तरमाह-संसृज्येत्यादि। तं सम्यगवान्तं विरिक्तं पेयादिक्रमोपसंसृष्टमष्टदिनं यावत् ततो नवमेऽह्नि संसृष्टभक्तं सपिः पाययत् । अथवानुवासयेदिति। ततः संसृष्टभक्तसपिपीतवतेऽनुवासिताय वा त्राहात् परं पुनरतैलाक्तगात्राय तस्म अनतिवुभुक्षितायाभुक्तवते निरूह दद्यात् ॥११॥ गङ्गाधरः-प्रत्यागते तन्निरहे दोषबलं समीक्ष्य यथाह धन्वमांसरसेन चक्रपाणि-वमनविरेचनकल्पनाप्रस्तावागतसम्यग्योगादिलक्षणबाभिधाय वस्तिकल्पनामाहसंसृष्टभकमित्यादि। सप्तभिर्दिनैः कृतसंसर्जनक्रमस्याष्टमे भुक्तमुपयुक्तस्य नवमे सर्पिःपानमनुवासनं वा देयम्। भत्र विकल्पद्वये यदि वमनानन्तरं विरेचनं कर्त्तव्यम्, तदा नवमेऽह्नि सपिःपानम्, अथ विरेचनानन्तरं वस्तिर्दयः, तदानुवासनं नवमेऽह्नि देयमिति व्यवस्था, वमनानन्तरं नवमदिवससपि पानं पूर्वे नोक्तम्, सेनेदानी विरेचनानन्तरं कर्त्तव्यं निरूहाङ्गमनुवासनसमानकालतवा सर्पिःपानमपि दर्शितम, तेन न निरूहाङ्गता सर्पिःपानस्य कल्पनीया, नवमश्च दिवसोऽस सोधनदिनमारभ्यैव ज्ञेय । उक्तञ्च जतूकणे-"शोधनानन्तरं नवमेऽह्न स्नेहपानमनुवासनं वा", तथा सुश्रुतेऽप्युक्तम्-"विरेचनात् सप्तराते गते जातबलाय च। कृतान्नायानुवास्याय सम्यगदेयोऽनुवासनः" इति । उपकल्पनीये च यः पेयक्रमानन्तरं रससंसर्जनक्रम उक्तः, स सव्वंकम्ावसाने प्रकृतिभोजनगमनार्थ कर्तव्यम्, न वमनविरेचनकर्मपरिसमाप्तावेव, तेनेह कृतरससंसर्गस्यैव नवमे दिने सर्पिःपानमनुवासनोपपन्नम्। यत् तु भद्रशौनके–'संसृष्टभका सुमनाः स्नेहपीतो दृढ़ानलः। संशुद्धः परतो मासादनुवास्यस्ततो नः" इत्युक्तम् , तत त प्रायनवासनविषयं रोगविशेषविषयं वेति नैतद विरुद्धं भवति । बहूनि चात्र व्याख्यानानि टीकाकृतामकिरिखैन्धवजेजटेश्वरसेमादीनां सन्ति। अन्यैस्तु तदव्याख्यानानि दोषोद्धारादेव निरस्तानि । बलातगावायेति वचनमभ्यग्रेनापि स्नेहप्रयोगदर्शनार्थम् । स्वेदस्त्वत्र पञ्चकर्मपूर्वतया विहितो. इनुकोऽप्यायास्येव । यदुक्तम्-"अनुपस्थितदोषाणां स्नेहस्वेदोपपादनैः । पञ्चकर्माणि कुर्वीत" इति। वयात् यहादिस्यनुवासनदिनादूद्ध महात्, तेन यथावक्ष्यमाणक्रमेण, एकाऽहात् खपहादधिकाद वा स्नेहाद तदहाद वा निरूहो देयः। नातिवुभुक्षितायेत्यनेन अतिबुभुक्षितस्य निरूहोऽतियोगायोगमनाय च भवतीति सूचयति । तस धन्वरसेन भोजनं विरेचक्दग्निमान्दवभावाद बलाऽपहारकत्वाच्च युक्तमेवः। यदुक्तं भोजे-"भा मस्तकाद: विशुद्धस्य निका For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy