________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य ध्यायः]
चिा
चिकित्सितस्थानम् ।
२३६६ शुक्रलैर्जीवनीयैश्च वृहणैर्बलवर्द्धनैः। क्षीरसंजननैश्चापि पयः सिद्धं पृथक् पृथक् ॥ युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् । पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ॥३॥
इति वृष्यक्षीरप्रयोगः। मेदां पयस्यां जीवन्ती विदारी कण्टकारिकाम् । माषान् श्वदंष्ट्रां क्षीरिकां गोधूमान् शालिषष्टिकान् ।। पयस्योदके पक्त्वा कार्षिकानादकोन्मिते। विवर्जयेत् पयः शेषं तत् पूतं क्षौद्रसर्पिषा ॥ गङ्गाधरः--शुक्रलैरित्यादि। शुक्रलैः शुक्रजननैदेशभिर्जीवकषभककाकोली क्षीरकाकोलीमुद्गमाषपर्णीमेदाक्षरुहाजटिलाकुलिङ्गा इत्येतैः; जीवनीयैः दशभिः जीवकर्षभको मेदा महामेदा काकोली क्षीरकाकोली मुद्गमाषपण्यौ जीवन्ती मधुकमित्येतेः ; राहणे हणीयैर्दभिः क्षीरिणीराजक्षवकबलाकाकोली क्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ण्यगन्धा इत्यतैः; बलवर्द्धनैरिति वल्यैर्दशभिः ऐन्द्यपभ्यतिरसष्येप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिक्लेत्येतैः ; क्षीरसंजननः स्तन्यजननैर्दशभिः वीरणशालिषष्टिकेक्षबालिकादर्भकुशकाशगुन्द्रेत्कटकत्तुणमूलमित्येतैश्च । पृथक् पृथक् दशभिर्दशभिः सिद्धं दुग्धादष्टमांशश्चतु जलेन गृष्ट्यादुधक्तलक्षणाया धेन्वा माषपर्णभृताया इक्ष्वादाया 'अज्जनादाया वा क्षीरं पक्त्वा जलक्षयेऽवशिष्टं' पयो युक्त्या गोधमचर्णन घृतक्षौद्रशर्कराभिश्च युक्तं पर्यायेण क्रमेण प्रयोक्तव्यं शुद्धतनुना॥३॥ गङ्गाधरः-मेदामित्यादि। क्षीरिकां राजादनम् एतान प्रत्येकं कार्षिकान्
वा माषपर्णभृता वेति विकल्पवयम्। पयः शृतमशृतं वेति द्वौ योगौ। शर्कराक्षौद्रसपिभियुक्त तदिति तृतीयः । एतत्प्रयोगोऽपि जतूकणे-"तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वा" इति । पर्यायेणेति पृथक् पृथक प्रयोक्तव्यम्, तेन “पञ्च येऽमी गणैः” इत्यादिप्रन्योक्तयोगाः॥१-३॥
For Private and Personal Use Only