SearchBrowseAboutContactDonate
Page Preview
Page 1392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायो] कल्पस्थानम् । ३६२१ द्रोणन्तु द्विगुणं सूर्पो विज्ञ यः कुम्भ एव च । गोणी सूर्पद्वयं विद्यात् खारों भारं तथैव च ॥ द्वात्रिंशच्चैव जानीयाद वाहं सूर्याणि बुद्धिमान् । तुलां शतपलं विद्यान् परिमाणविशारदः ॥ ५८ ॥ शुष्कद्रव्येष्विदं मानमेवमादि प्रकोर्तितम् । द्विगुणं तद् द्रवेष्विष्टं सद्यश्चैवोद्धृतेषु च ।। ५६ ॥ यत्र मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत् । अनुक्त परिमाणे तु तुला मानं प्रकीर्तितम् ॥६०॥ द्रोणन्तु द्विगुणं सूपैः कुम्भश्वेति पाये गोच्यते। मुपद्वयं गोणी विद्यात् । गोणी खारी भारमिति पय्यायेणोच्यते। द्वात्रिंशत् सूर्याणि वाहं जानीयात् । तुला शतपलं विद्यादिति ॥ ५८॥ . गङ्गाधरः-शुष्कद्रव्येष्विदं मानम्, द्रवेषु द्रव्येषु सद्य एवोद्भुतेषु खल्वाट्टैषु तद द्विगुणं तन्मानमिष्टम् ॥ ५९॥ गङ्गाधरः-यत्र तुलाशब्देन पलशब्देन च मानं कार्य तत्रय तन्मान प्रयोजयेत्, न द्विगुणं कार्यमिति। अत्र मनुना रौप्यस्य मानविशेष उक्तः। 'कृष्णले समधृते विश यो रूप्यमाषकः। ते षोड़श स्याद्धरणं पुराणञ्चव राजतम्। कार्षापणस्तु विशे यस्ता म्रिकः कार्षिकः पणः। धरणानि दश सेयः शतमानस्तु राजतः। चतुःसौवणिको निष्को विशे यस्तु प्रमाणतः। तम चतुःषष्टिमाषका द्वादशधान्यमाणुणिताः सन्तः अष्टपष्टपधिकसप्तशतधान्यमाषा भवन्ति, एवं हदबलोकमानाददैन सुश्रु तपलादिमानं भवति । एवं सुश्रुतेऽपि पञ्चरक्तिकमाषो भवति । दवलमा मागधम्. सुश्रु तमान कालिङ्गमिति बवता जतूकर्णन षड्गुञ्जको माषक उक्तः ॥ ५ ॥ " चक्रपाणि:-द्विगुणं तद् द्रवेष्विष्टमित्यादि। अत्र यद्यपि सामान्येनैव द्रवस्य द्वैगुण्यमुक्तम्, तथापि तन्तान्तरदर्शनात् कुड़वादावेव द्रवस्य द्वगुण्यम्। उक्तं हि-रक्तिकादिषु मानेषु यावन कुड़वो भवेत्। शुष्के द्रवाई योश्चैव तुल्यं मानं प्रकीर्तितम् । जतूकर्णेऽप्युक्तम्-'द्विगुणाः कुड़वादयो दवाणाम्' इति । इहापि सुनिषण्णकचाङ्गी घृते 'त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिका' इति वचनेन द्रवद्वैगुण्यं पारिभाषिकप्रस्थे दृढ़बलाचायण रक्तिकादौ वैगुण्यपरिभाषाव्यभि वारादुच्यत इत्युपपादितमेव प्राक्। भाद्वैगुण्यञ्च तस्यैव भवति यस्य यस्य दन्यस्य शुष्कस्य चास्य चोपयोगः सम्भवति । यच्च नित्यमा मेवोपयुज्यते, उपयुज्यते तस ४५४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy