SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अध्यायः कल्पस्थानम् । ३५६५ सुराकम्पिल्लके योगाः कार्या लोधवदेव च। दन्तोद्रवन्त्योः कल्पेन सौवोरकतुषोदके। अजगन्धाजशृङ्गयोश्च कार्यों स्यातां विरेचने ॥८॥ तत्र श्लोको। कषायादो दश षट् च षट् तैलेऽष्टौ च सर्पिषि । - पञ्च मदेो त्रयो लेहा योगाः कम्पिल्लके तथा ॥ तन्तुलीभूतेऽवतारित शीते क्षौद्रात् कुड़वार्द्ध दत्त्वा मिश्रयेत्। तं लेहं शङ्खिनीसप्तलाचर्णेन मेलयिता मात्रया योजयेदिति त्रयो लेहाः ॥७॥ गङ्गाधरः-अथ मद्य पञ्च योगानाह-सुरेत्यादि। लोध्रकल्पे यथा मुरा त्वेका। तद्यथा-सुरां सप्तलाशङ्किनीकषायेण तुल्यां पक्षस्थितां जातां पिबेदित्येका सुरा। कम्पिल्लके चैकमाह-कम्पिल्लके लोध्रवदिति । तन्यथा-सप्तलाशङ्खिनीकषायेण दशकृतः सुभावितां सप्तलाशविनीचूर्ण मात्रां कम्पिल्लककषायेण पुनः पिबेदिति कम्पिल्लके त्वेक एव । दन्तीद्रवन्त्यो. रित्यादि। दन्तीद्रवन्त्योरित्यादिना चवारि मद्ययोगात्। दन्तीद्रवन्तीकल्पेन अजगन्धाजशृङ्गयोः कल्केन सौवीरकञ्च तुषोदकश्च कार्यमिति चखारि। तद् यथा-अजगन्धायाः कषाये चतुगु णे निस्तुपयवान् दरदलितान् समसप्तलाशङ्खिनीकल्कान् प्रक्षिप्य स्थापयेदिति सौवीरकम् । एवं सतुषयवान् प्रक्षिप्य तुषोदकं कार्यम्। एवमजशृङ्गयाश्च कषाये सौवीरक तुषोदकञ्च कार्यमिति चखारो मद्ययोगाः। पूर्वोक्तसुरया सह पञ्च मदेर योगाः। इत्येकोनचखारिंशद योगाः॥८॥ गङ्गाधरः-एतदुपसंहारश्लोकावाह-तत्र श्लोकाविति। कषायादौ दशे. भस त्वधिकृतत्वात् सप्तलाशकिन्योश्च द्विगुण कः कषायोऽभिधीयते। लोधवदिति लोप्रकल्पवदिति । लोध्रकल्पे यथा वयो लेहाः चतुरङ्ग लकल्पेन इत्यादिनोक्ताः, तेन लोध्रस्थाने सप्तलाशङ्गिनीयोगः कर्त्तव्यः। तथा सुरायोगः कम्पिल्लयोगश्च लोधवदिति, भन्नापि लोध्रस्थाने सप्तलाशङ्खिनीप्रक्षेपः कर्त्तव्यः। दन्तीद्रवन्त्योरित्यादिना साधनचतुष्टयमाह। एतत् साधनचतुष्टयं पूर्वसुरायोगेन समं पच मद्य इति वचनेन संग्रहगृहीतं सौवीरकादीनाञ्च मद्यशब्देनाभिधानमिहासुतत्वसामान्याजज्ञेयम् । दन्तीद्वन्त्योः कल्पेनेति अनागतावेक्षणेन दन्तीद्रवन्तीकल्प सौवीरकतुषोदके ये वक्तव्ये, तद् विधानमिहाप्यतिदिशति । तत्र अजगन्धाकषायेण सौवीरकसुषोदके इति वक्तव्यम् सेनेहापि भजगन्धाकषाययुक्तसप्तलाशङ्खिन्योः सौवीरकतुषोदके कर्तव्ये । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy